________________
संतकम्मपंजिया
मस्सिय णिबंधणं उच्चदे- धम्मदव्वपदेसाणं अगुरुलहुगादिगुणाणं अविभागपलिच्छेदंतरगमणं कालदव्वणिबंधणं होदि ।
पुणो अधम्मदव्वस्स पज्जायंतरगमणणिबंधणं 'जं दव्वं जाणि दव्वाणि अस्सिदुणे त्ति' एदं परूवणं णन्थि । पुणो सहावपरूवणमत्थि । तं उच्चदे- जीव पुग्गलदव्वाणमगमणपज्जायपरिणदाणमवट्ठाणस्स अधम्मदव्वस्स सहावो जेण सहाओ होदि तेण अधम्मदव्वस्स ट्ठिदिकरणपज्जायपरिणामणिबंधणमेदेहि दव्वेहि होदि । पुणो अधम्मदव्वस्स धम्मदव्वेहितो णिबंधणपरूवणं णत्थि । कुदो ? सहावदो । गदिलक्खणेण धम्मदव्वेण एदस्स अगुरुलहुगादिपज्जायंतरेसु गमणं होदि त्ति एदम्हादो एदस्स णिबंधणमत्थि त्ति किं ण उच्चदे ? ण, तस्स कालणिबंधणत्तादो। पुणो अधम्मदव्वस्स कालदव्वमस्सिय णि बंधणं उच्चदे- अधम्मदव्वस्स अगुरुलहुगादिगुणाणमविभागपलिच्छेदंतरेसु गमणं कालदव्वसहावणिबंधणं । पुणो एदस्स सहावणिबंधणं लोगागासमेत्तकालदव्वपदेसाणमणेगदव्वमवगाहिदाणमवट्ठाणं होदि । पुणो आगासदव्वमवलंबियूण अधम्मदव्वस्स दव्वणि बंधणं णस्थि । पुणो एदस्स सहावणिबंधणमवगाहिदाणेयदव्वाणं आगासपदेसाणं अवट्ठाणकरणपज्जाए होदि । पुणो एत्थ द्विदअधम्मदव्वं अलोगागासपदेसाणमवट्ठाणणिबंधणं होदि ।
पुणो कालदव्वस्स णिबंधणं उच्चदे- लोगमेत्तकालाणणं दव्वंतरपडिबद्धणिबंधणं णत्थि । कुदो? सहावदो चेव तहाणुवलंभादो । पुणो कालदव्वस्स सहावणिबंधणं जीवपोग्गलधम्माधम्मागासदवाणमत्थ-वंजणपज्जायेसु गच्छंताणं सहायसरूवेणं णि बंधणं होदि जहा कंभगारहेट्रिमसिलो व्व । णवरि अलोगागासस्स पज्जायंतरगमणं एत्थ दियकालो चेव करेदि । तं कथं ? दूरट्ठियसूरबिंबण पउमविदाणं विकसणं व कडुयपत्थरेण लोहकडणं व तहेवोवलंभादो।
पुणो आगासदव्वस्स सरूवणिबंधणं उच्चदे- एदस्स दव्वंतरपडिबद्धस्स णिबंधणं णत्थि । अहवा एवं वा अत्थि त्ति वत्तव्वं । तं जहा- जीव-पुग्गलदव्वाणं गमणागमणच्छणपज्जायपरिणदाणमणंताणंतमुत्तदव्वाणमवगाहंताणमणेयपयारेण अच्छणादिपज्जाएहि आगासदव्वस्स पज्जायंतरगमणणिबंधणं होदि त्ति । पुणो सहावणिबंधणं पि एवं चेव । णवरि आगासदव्वस्स सहावं चेव पहाणं काढूण वत्तव्वं । एवं धम्माधम्म-कालदव्वाणि च अस्सियूण दव्वणिबंधणं सहावणिबंधणं च सग-सगपडिबद्धपायोग्गेण जाणिय वत्तव्वाणि । णवरि आलोगागासस्स अवगाहणलक्खणसत्ती चेव, ण वत्ती; तत्तो गाहिज्जमाणदव्वाणमभावादो।
संपहि पक्कभाहियारस्स उक्कस्सपक्कमदव्वस्स उत्तप्पाबहुगम्मि विवरणं कस्सामो। तं जहा
अपच्चक्खाणमाणस्स उक्कस्सपक्कमदव्वं थोवं । पृ० ३६.
कुदो ? उक्कस्सजोगि-सण्णि-मिच्छाइट्टिणा सत्तविहबंधयेण बद्धमोहणीयउक्कस्सदव्व - मेगसमयपबद्धस्स सत्तमभागो किंचूणो होदि त्ति तं देसघादिफद्दयवग्गणब्भंतरणाणागुणहाणिसलागाओ देसघादिफद्दयसव्व कम्माणं समाणादो विरलिय विगुणिय अण्णोण्णब्भत्थेणुप्पण्णाणंतरासिणा खंडेदुणेक्कखंडं किंचूर्ण घेत्तव्यं ।।
एत्थ चोदगो भणदि- एवं घेप्पमाणे सव्वघादिफद्दयादिवग्गणादो अणंतगुणहाणिफद्दयवग्गणाओ गंतूण मिच्छत्तादिफद्दयवग्गणाए ट्ठिदत्तादो मिच्छत्तदव्वेण सेससव्वघादीणं Jain Education International
www.jainelibrary.org