SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया मस्सिय णिबंधणं उच्चदे- धम्मदव्वपदेसाणं अगुरुलहुगादिगुणाणं अविभागपलिच्छेदंतरगमणं कालदव्वणिबंधणं होदि । पुणो अधम्मदव्वस्स पज्जायंतरगमणणिबंधणं 'जं दव्वं जाणि दव्वाणि अस्सिदुणे त्ति' एदं परूवणं णन्थि । पुणो सहावपरूवणमत्थि । तं उच्चदे- जीव पुग्गलदव्वाणमगमणपज्जायपरिणदाणमवट्ठाणस्स अधम्मदव्वस्स सहावो जेण सहाओ होदि तेण अधम्मदव्वस्स ट्ठिदिकरणपज्जायपरिणामणिबंधणमेदेहि दव्वेहि होदि । पुणो अधम्मदव्वस्स धम्मदव्वेहितो णिबंधणपरूवणं णत्थि । कुदो ? सहावदो । गदिलक्खणेण धम्मदव्वेण एदस्स अगुरुलहुगादिपज्जायंतरेसु गमणं होदि त्ति एदम्हादो एदस्स णिबंधणमत्थि त्ति किं ण उच्चदे ? ण, तस्स कालणिबंधणत्तादो। पुणो अधम्मदव्वस्स कालदव्वमस्सिय णि बंधणं उच्चदे- अधम्मदव्वस्स अगुरुलहुगादिगुणाणमविभागपलिच्छेदंतरेसु गमणं कालदव्वसहावणिबंधणं । पुणो एदस्स सहावणिबंधणं लोगागासमेत्तकालदव्वपदेसाणमणेगदव्वमवगाहिदाणमवट्ठाणं होदि । पुणो आगासदव्वमवलंबियूण अधम्मदव्वस्स दव्वणि बंधणं णस्थि । पुणो एदस्स सहावणिबंधणमवगाहिदाणेयदव्वाणं आगासपदेसाणं अवट्ठाणकरणपज्जाए होदि । पुणो एत्थ द्विदअधम्मदव्वं अलोगागासपदेसाणमवट्ठाणणिबंधणं होदि । पुणो कालदव्वस्स णिबंधणं उच्चदे- लोगमेत्तकालाणणं दव्वंतरपडिबद्धणिबंधणं णत्थि । कुदो? सहावदो चेव तहाणुवलंभादो । पुणो कालदव्वस्स सहावणिबंधणं जीवपोग्गलधम्माधम्मागासदवाणमत्थ-वंजणपज्जायेसु गच्छंताणं सहायसरूवेणं णि बंधणं होदि जहा कंभगारहेट्रिमसिलो व्व । णवरि अलोगागासस्स पज्जायंतरगमणं एत्थ दियकालो चेव करेदि । तं कथं ? दूरट्ठियसूरबिंबण पउमविदाणं विकसणं व कडुयपत्थरेण लोहकडणं व तहेवोवलंभादो। पुणो आगासदव्वस्स सरूवणिबंधणं उच्चदे- एदस्स दव्वंतरपडिबद्धस्स णिबंधणं णत्थि । अहवा एवं वा अत्थि त्ति वत्तव्वं । तं जहा- जीव-पुग्गलदव्वाणं गमणागमणच्छणपज्जायपरिणदाणमणंताणंतमुत्तदव्वाणमवगाहंताणमणेयपयारेण अच्छणादिपज्जाएहि आगासदव्वस्स पज्जायंतरगमणणिबंधणं होदि त्ति । पुणो सहावणिबंधणं पि एवं चेव । णवरि आगासदव्वस्स सहावं चेव पहाणं काढूण वत्तव्वं । एवं धम्माधम्म-कालदव्वाणि च अस्सियूण दव्वणिबंधणं सहावणिबंधणं च सग-सगपडिबद्धपायोग्गेण जाणिय वत्तव्वाणि । णवरि आलोगागासस्स अवगाहणलक्खणसत्ती चेव, ण वत्ती; तत्तो गाहिज्जमाणदव्वाणमभावादो। संपहि पक्कभाहियारस्स उक्कस्सपक्कमदव्वस्स उत्तप्पाबहुगम्मि विवरणं कस्सामो। तं जहा अपच्चक्खाणमाणस्स उक्कस्सपक्कमदव्वं थोवं । पृ० ३६. कुदो ? उक्कस्सजोगि-सण्णि-मिच्छाइट्टिणा सत्तविहबंधयेण बद्धमोहणीयउक्कस्सदव्व - मेगसमयपबद्धस्स सत्तमभागो किंचूणो होदि त्ति तं देसघादिफद्दयवग्गणब्भंतरणाणागुणहाणिसलागाओ देसघादिफद्दयसव्व कम्माणं समाणादो विरलिय विगुणिय अण्णोण्णब्भत्थेणुप्पण्णाणंतरासिणा खंडेदुणेक्कखंडं किंचूर्ण घेत्तव्यं ।। एत्थ चोदगो भणदि- एवं घेप्पमाणे सव्वघादिफद्दयादिवग्गणादो अणंतगुणहाणिफद्दयवग्गणाओ गंतूण मिच्छत्तादिफद्दयवग्गणाए ट्ठिदत्तादो मिच्छत्तदव्वेण सेससव्वघादीणं Jain Education International www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy