SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ २ ) परिशिष्ट पुणो अधम्मत्थियकायमस्सिय जीवदव्वस्स परिणमणविहाणं उच्चदे- थावरणामकम्मोदयवसेण मारणंतियविरहिदतस-थावरकम्मोदयवसेण आणुपुस्विकम्मोदयविरहिदतस-थावरणामकम्मोदयवसेण मंदाणुभागोदयविहायगदिकम्मवसेण परवसा (सी) भूदांसारिजीवाणं पुणो णिम्मूलकम्मकलंकविरहिदसिद्धजीवाणं च द्विदिपज्जायेण परिणमदि। ... मिच्छत्तपुरिसस्स दिव्वसयणासण-छायादीणि अच्छणणिमित्ताणि होति तहा चेव पुणो कादव्वमस्सिय जि .... णिबंधणं धम्मत्थियकायो त्ति । सद्दव्व ( आगासदव्व ) मस्सिदूण जीवणिबंधणं उच्चदे-संसारि-मुक्कजीवाणं सग-सगोगाहणपमाणम्मि ट्ठिदसग-सगसव्वपदेसु विवक्खिदजीवेहितो पुह पुह अणंताणंतसुहुमजीवाण तत्थ पायोग्गोगाहणसहिदाणंताणंतासंखेज्जबादरजीवाणं कम्ममलविरहिदाणंतसिद्धजीवाणं च ओगासं दादूण ट्ठिदाणमागासदव्वमवट्ठाणसरूवेण णिबंधणं होदि । पुणो एत्तो पोग्गलदव्वमस्सिय णिबंधणत्थो उच्चदे । तं जहा- तत्थ ताव जीवदव्वमस्सिय उच्चदे- संसारिजीवो णोकम्मसरूवेण णाणापयारेण पुव्वगल ( पुग्गल ) दव्वे गहिऊण गंध-धूवदीव-वत्थाभरण-धड-पड-थंभाउह-पासादादिपज्जायंतरसरूवं कुणदि त्ति एदस्स एदेसु पज्जायेसु गमणस्स जीवो चेव णिबंधणं होदि । पुणो मिच्छत्तासंजम-कसाय-जोगपच्चयेहि कम्मसरूवेण गहिदपोग्गलाणं तक्खणे चेव अणंतगुणसत्तिसहिदवण्ण-गंध-रस-फासादिपज्जायगमणं जीवणिबंधणेण होदि । पुणो पोग्गलस्स पोग्गलंतरं पि णिबंधणं होदि। जहा जलवरिसणे सुक्कमट्टियस्स अद्ध (अद्द) भावादिदसणादो। पुणो पोग्गलसहाओ णाम रूव-रस-गंध-फासा तु संसारिजीवम्मि सुह-दुक्खफलुपायणम्मि पडिबद्धा होति। केसि पि खेत्तेसु कालेसु वि सहावपडिबद्धा होति । पुणो धम्मदव्वमस्सिय पुग्गलदव्वस्स परिणमणं उच्चदे। तं जहा- पुग्गलदव्वाणं लहुगगुणं वा गुरुगगुणं वा अगुरुगलहुगगुणं वा वत्तावत्तसरूवाणेयपज्जायपरिणदाणं सग-परपयोगेण गमणपज्जायं होदि । तेसिं णियमिदाणियमिदखेत्तेसु गमणं गमणणि मित्तधम्मदव्वेण होदि त्ति तेसिं पोग्गलाणं गमणपज्जायस्स तण्णिबंधणं होदि । पुणो अधम्मदव्वमस्सिय उच्चदे । तं जहा- गुरुगगुणपज्जायपरिणदाणं अगुरुगलहुगगुणपरिणदाणं च पुग्गलाणं ट्ठिदिपज्जायपरिणदाणं अहवा पयोगवसेण ट्ठिदिपज्जायपरिणदाणं च ट्ठिदी अधम्मदव्वस्स सहावणिबंधणं होदि । पुणो कालागासदव्वाणि अस्सिय पुग्गलदव्वस्स परिणमणविहाणं जहा जीवदव्वमस्सिय उत्तं तहा वत्तव्वं ।। पुणो धम्मदव्वस्स सेसदव्वाणि अस्सिऊण णिबंधणत्थो उच्चदे । तं जहा- "जं दव्वं जाणि दव्वाणि अस्सियूण परिणमदि" त्ति एदसत्थे भण्णमाणे ताव जीव-पोग्गलेहितो एदस्स धम्मदव्वस्स दव्वंतरणिबंधणं परिणामंतरगमणं ण वत्तव्वं, तत्थ तस्सरूवेण गमणासंभावादो । पुणो सहावणिबंधणपरिणामो अत्थि। तं कथं? जीव-पोग्गलाणमणेयपज्जायपरिणदाणं भेदेण णियदाणियदसरूवाणं गमणाणं णिबंधणं धम्मत्थियदव्वस्स सहावो, तं चेव तस्स सहावस्स पज्जायंतरगमणं, तं चेव तस्स दव्वस्स पज्जायंतरगमणं होदि त्ति वत्तव्वं । पुणो अधम्मदव्वमागासदव्वं च अस्सिय णिबंधणं उच्चदे-घणलोगमेत्तधम्मदव्वपदेसाणं मुत्तामुत्तदव्वावगाहे (हि) दाणं? अवट्ठाणावगाहण पज्जायपरिणामो अधम्मत्थिय-आगासदव्वाणं णिबंधणेण होदि । पुणो धम्मदव्वस्स कालदव्वJain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy