________________
२ )
परिशिष्ट
पुणो अधम्मत्थियकायमस्सिय जीवदव्वस्स परिणमणविहाणं उच्चदे- थावरणामकम्मोदयवसेण मारणंतियविरहिदतस-थावरकम्मोदयवसेण आणुपुस्विकम्मोदयविरहिदतस-थावरणामकम्मोदयवसेण मंदाणुभागोदयविहायगदिकम्मवसेण परवसा (सी) भूदांसारिजीवाणं पुणो णिम्मूलकम्मकलंकविरहिदसिद्धजीवाणं च द्विदिपज्जायेण परिणमदि। ...
मिच्छत्तपुरिसस्स दिव्वसयणासण-छायादीणि अच्छणणिमित्ताणि होति तहा चेव पुणो कादव्वमस्सिय जि ....
णिबंधणं धम्मत्थियकायो त्ति ।
सद्दव्व ( आगासदव्व ) मस्सिदूण जीवणिबंधणं उच्चदे-संसारि-मुक्कजीवाणं सग-सगोगाहणपमाणम्मि ट्ठिदसग-सगसव्वपदेसु विवक्खिदजीवेहितो पुह पुह अणंताणंतसुहुमजीवाण तत्थ पायोग्गोगाहणसहिदाणंताणंतासंखेज्जबादरजीवाणं कम्ममलविरहिदाणंतसिद्धजीवाणं च ओगासं दादूण ट्ठिदाणमागासदव्वमवट्ठाणसरूवेण णिबंधणं होदि ।
पुणो एत्तो पोग्गलदव्वमस्सिय णिबंधणत्थो उच्चदे । तं जहा- तत्थ ताव जीवदव्वमस्सिय उच्चदे- संसारिजीवो णोकम्मसरूवेण णाणापयारेण पुव्वगल ( पुग्गल ) दव्वे गहिऊण गंध-धूवदीव-वत्थाभरण-धड-पड-थंभाउह-पासादादिपज्जायंतरसरूवं कुणदि त्ति एदस्स एदेसु पज्जायेसु गमणस्स जीवो चेव णिबंधणं होदि । पुणो मिच्छत्तासंजम-कसाय-जोगपच्चयेहि कम्मसरूवेण गहिदपोग्गलाणं तक्खणे चेव अणंतगुणसत्तिसहिदवण्ण-गंध-रस-फासादिपज्जायगमणं जीवणिबंधणेण होदि । पुणो पोग्गलस्स पोग्गलंतरं पि णिबंधणं होदि। जहा जलवरिसणे सुक्कमट्टियस्स अद्ध (अद्द) भावादिदसणादो। पुणो पोग्गलसहाओ णाम रूव-रस-गंध-फासा तु संसारिजीवम्मि सुह-दुक्खफलुपायणम्मि पडिबद्धा होति। केसि पि खेत्तेसु कालेसु वि सहावपडिबद्धा होति ।
पुणो धम्मदव्वमस्सिय पुग्गलदव्वस्स परिणमणं उच्चदे। तं जहा- पुग्गलदव्वाणं लहुगगुणं वा गुरुगगुणं वा अगुरुगलहुगगुणं वा वत्तावत्तसरूवाणेयपज्जायपरिणदाणं सग-परपयोगेण गमणपज्जायं होदि । तेसिं णियमिदाणियमिदखेत्तेसु गमणं गमणणि मित्तधम्मदव्वेण होदि त्ति तेसिं पोग्गलाणं गमणपज्जायस्स तण्णिबंधणं होदि ।
पुणो अधम्मदव्वमस्सिय उच्चदे । तं जहा- गुरुगगुणपज्जायपरिणदाणं अगुरुगलहुगगुणपरिणदाणं च पुग्गलाणं ट्ठिदिपज्जायपरिणदाणं अहवा पयोगवसेण ट्ठिदिपज्जायपरिणदाणं च ट्ठिदी अधम्मदव्वस्स सहावणिबंधणं होदि । पुणो कालागासदव्वाणि अस्सिय पुग्गलदव्वस्स परिणमणविहाणं जहा जीवदव्वमस्सिय उत्तं तहा वत्तव्वं ।।
पुणो धम्मदव्वस्स सेसदव्वाणि अस्सिऊण णिबंधणत्थो उच्चदे । तं जहा- "जं दव्वं जाणि दव्वाणि अस्सियूण परिणमदि" त्ति एदसत्थे भण्णमाणे ताव जीव-पोग्गलेहितो एदस्स धम्मदव्वस्स दव्वंतरणिबंधणं परिणामंतरगमणं ण वत्तव्वं, तत्थ तस्सरूवेण गमणासंभावादो । पुणो सहावणिबंधणपरिणामो अत्थि। तं कथं? जीव-पोग्गलाणमणेयपज्जायपरिणदाणं भेदेण णियदाणियदसरूवाणं गमणाणं णिबंधणं धम्मत्थियदव्वस्स सहावो, तं चेव तस्स सहावस्स पज्जायंतरगमणं, तं चेव तस्स दव्वस्स पज्जायंतरगमणं होदि त्ति वत्तव्वं । पुणो अधम्मदव्वमागासदव्वं च अस्सिय णिबंधणं उच्चदे-घणलोगमेत्तधम्मदव्वपदेसाणं मुत्तामुत्तदव्वावगाहे (हि) दाणं? अवट्ठाणावगाहण
पज्जायपरिणामो अधम्मत्थिय-आगासदव्वाणं णिबंधणेण होदि । पुणो धम्मदव्वस्स कालदव्वJain Education International
For Private & Personal Use Only
www.jainelibrary.org.