SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ............. वोच्छामि संतकम्मे पंचि ( जि ) यरूवेण विवरणं सुमहत्थं ।। १ ।। महाकम्मपयडिपाहुडस्स कदि - वेदणाओ ( इ ) चउव्वीस मणुयोगद्दारेसु तत्थ कदवेदणा त्ति जाणि अणुयोगद्दाराणि वेदणाखंडम्मि, पुणो प ( पस्स-कम्म- पयडि बंधण त्ति ) चत्तारिअणुओगद्दारेसु तत्थ बंध-बंधणिज्जाणामाणुयोगेहि सह वग्गणाखंडम्मि, पुणो बंधविधाणमाणुयोगद्दारो महाबंधम्मि, पुणो बंधगाणुयोगो खुद्द बंधम्मि च सप्पवंचेण परूविदाणि । पुणो तेहित सेसद्वारसाणुयोगद्दाराणि संतकम्मे सव्वाणि परूविदाणि । तो वि तस्साइगंभीरत्तादो अत्थविसमपदाणमत्थे थोरुत्थायेण पंजियसरूवेण भण्णिस्सामो । तं जहा -- 1 तत्थ पढमाणुओगद्दारस्स णिबंधण ( स्स ) परूवणा सुगमा । णवरि तस्स णिक्खेओ छव्विहसरूवेण परूविदो । तत्थ तदियस्स दव्वणिक्खेवस्स सरूवपरूवणठ्ठे आइरियो एवमाह जं दव्वं जाणि दव्वाणि अस्सिदूण परिणमदि जस्स वा दव्वस्स सहाओ व्वंतरपडिबद्धो तं दव्वणिबंधणमिदि । पृ० २. Jain Education International एदस्सत्थो उच्चदे - जं दव्वमिदि उत्ते जीव - पोग्गल - धम्माधम्मागास - कालभेदेण छवि दव्वेसु जस्स जस्स दव्वस्स परिणमणणिबंधणं विवक्खिदं तं तं घेत्तूण तस्स तस्स दव्वस्स जाणिदव्वाणि अस्सिऊण परिणमदि त्ति परिणमणविहाणं उत्तं । तं जहा- तत्थ ताव जीवदव्वस्स पोग्गलदव्वमवलंबिय पज्जायेसु परिणमणविहाणं उच्चदे - जीवदव्वं दुविहं संसारिजीवो मुक्खो ( क्को ) चेदि । तत्थ मिच्छत्तासंजम कसाय जोगेहि परिणदसंसारिजीवो जीव-भव - खेत्तपोग्गलविवाइसरूवकम्मपोग्गले बंधिऊण पच्छा तेहितो पुव्वुत्तचउव्विहफलसरूवपज्जायं अयभेभिण्णं संसरंतो जीवो परिणमदि त्ति एदेसि पज्जायाणं परिणमणं पोग्गलणिबंधणं होदि । पुणो मुक्कजीवस एवंविधणिबंधणं णत्थि, किंतु सत्थाणेण पज्जायंतरं गच्छदि । पुणो जस्स वा दव्वस्स सहावो दव्वंतरपडिबद्धो इदि एदस्सत्थो - एत्थ जीवदव्वस्स सहावो णाणदंसणाणि । पुणो दुविहजीवाणं णाणसहावो विवक्खिदजीवेहिंतो वदिरित्तजीव- पोग्गलादिसव्वदव्वाणं परिच्छेदणसरूवेण पज्जायंतरगमणणिबंधणं होदि । एवं दंसणं पि वत्तव्वं । तं पि कुदो ? विवक्खिदजीवेहिंतो वदिरित्तजीव - पोग्गलादिबाहिरदव्वेसु णिबंधस्स सरूवपरिच्छेदणे ८८ "" णिबद्धत्तादो | पुणो जीवदव्वस्स धम्मत्थिकायादो परिणमणविहाणं उच्चदे । तं जहा - संसारे भमंतजीवाणं आणुपुव्विकम्मोदय - विहायगदिकम्मोदयवसेण मुक्कमारणंतियवसेण च गदिपज्जायेण परिणदाणं गमणस्स संभवो पुणो कम्मविरहिदजीवाणं उड्ढगमणपरिणामसंभवो च धम्मत्थिकायस्स सहावसहाय सरूवणिमित्तभेदेण होदि । तं कथं जाणिज्जदे ? पुह पुह पज्जायपरिणदसंसारिजीवाणं पुह पुह खेत्तसु णिबंधणतिविहसरूवगमणाणं हेदुत्तादो धम्मत्थियविरहिदखेत्ते सु पुव्वत्तच उव्हिसरूवगमणाभावादो च । For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy