________________
संतकम्मपंजिया
.............
वोच्छामि संतकम्मे पंचि ( जि ) यरूवेण विवरणं सुमहत्थं ।। १ ।।
महाकम्मपयडिपाहुडस्स कदि - वेदणाओ ( इ ) चउव्वीस मणुयोगद्दारेसु तत्थ कदवेदणा त्ति जाणि अणुयोगद्दाराणि वेदणाखंडम्मि, पुणो प ( पस्स-कम्म- पयडि बंधण त्ति ) चत्तारिअणुओगद्दारेसु तत्थ बंध-बंधणिज्जाणामाणुयोगेहि सह वग्गणाखंडम्मि, पुणो बंधविधाणमाणुयोगद्दारो महाबंधम्मि, पुणो बंधगाणुयोगो खुद्द बंधम्मि च सप्पवंचेण परूविदाणि । पुणो तेहित सेसद्वारसाणुयोगद्दाराणि संतकम्मे सव्वाणि परूविदाणि । तो वि तस्साइगंभीरत्तादो अत्थविसमपदाणमत्थे थोरुत्थायेण पंजियसरूवेण भण्णिस्सामो । तं जहा --
1
तत्थ पढमाणुओगद्दारस्स णिबंधण ( स्स ) परूवणा सुगमा । णवरि तस्स णिक्खेओ छव्विहसरूवेण परूविदो । तत्थ तदियस्स दव्वणिक्खेवस्स सरूवपरूवणठ्ठे आइरियो एवमाह
जं दव्वं जाणि दव्वाणि अस्सिदूण परिणमदि जस्स वा दव्वस्स सहाओ व्वंतरपडिबद्धो तं दव्वणिबंधणमिदि । पृ० २.
Jain Education International
एदस्सत्थो उच्चदे - जं दव्वमिदि उत्ते जीव - पोग्गल - धम्माधम्मागास - कालभेदेण छवि दव्वेसु जस्स जस्स दव्वस्स परिणमणणिबंधणं विवक्खिदं तं तं घेत्तूण तस्स तस्स दव्वस्स जाणिदव्वाणि अस्सिऊण परिणमदि त्ति परिणमणविहाणं उत्तं । तं जहा- तत्थ ताव जीवदव्वस्स पोग्गलदव्वमवलंबिय पज्जायेसु परिणमणविहाणं उच्चदे - जीवदव्वं दुविहं संसारिजीवो मुक्खो ( क्को ) चेदि । तत्थ मिच्छत्तासंजम कसाय जोगेहि परिणदसंसारिजीवो जीव-भव - खेत्तपोग्गलविवाइसरूवकम्मपोग्गले बंधिऊण पच्छा तेहितो पुव्वुत्तचउव्विहफलसरूवपज्जायं अयभेभिण्णं संसरंतो जीवो परिणमदि त्ति एदेसि पज्जायाणं परिणमणं पोग्गलणिबंधणं होदि । पुणो मुक्कजीवस एवंविधणिबंधणं णत्थि, किंतु सत्थाणेण पज्जायंतरं गच्छदि । पुणो जस्स वा दव्वस्स सहावो दव्वंतरपडिबद्धो इदि एदस्सत्थो - एत्थ जीवदव्वस्स सहावो णाणदंसणाणि । पुणो दुविहजीवाणं णाणसहावो विवक्खिदजीवेहिंतो वदिरित्तजीव- पोग्गलादिसव्वदव्वाणं परिच्छेदणसरूवेण पज्जायंतरगमणणिबंधणं होदि । एवं दंसणं पि वत्तव्वं । तं पि कुदो ? विवक्खिदजीवेहिंतो वदिरित्तजीव - पोग्गलादिबाहिरदव्वेसु णिबंधस्स सरूवपरिच्छेदणे
८८
""
णिबद्धत्तादो |
पुणो जीवदव्वस्स धम्मत्थिकायादो परिणमणविहाणं उच्चदे । तं जहा - संसारे भमंतजीवाणं आणुपुव्विकम्मोदय - विहायगदिकम्मोदयवसेण मुक्कमारणंतियवसेण च गदिपज्जायेण परिणदाणं गमणस्स संभवो पुणो कम्मविरहिदजीवाणं उड्ढगमणपरिणामसंभवो च धम्मत्थिकायस्स सहावसहाय सरूवणिमित्तभेदेण होदि । तं कथं जाणिज्जदे ? पुह पुह पज्जायपरिणदसंसारिजीवाणं पुह पुह खेत्तसु णिबंधणतिविहसरूवगमणाणं हेदुत्तादो धम्मत्थियविरहिदखेत्ते सु पुव्वत्तच उव्हिसरूवगमणाभावादो च ।
For Private & Personal Use Only
www.jainelibrary.org