SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ वज्जालग ५४. जम्मे वि जं न हूयं न हु होसइ जं च जम्मलक्खे वि । तं जपंति तह च्चिय पिसुणा जह होइ सारिच्छं ॥ ६ ॥ जन्मन्यपि यन्न भूतं न खलु भविष्यति यच्च जन्मलक्षेऽपि । तज्जल्पन्ति तथैव पिशुना यथा भवति सदृक्षम् ।। ५५. गुणिणो गुणेहि विहवेहि विहविणो होंतु गविया नाम । दोसेहि नवरि गव्वो खलाण मग्गो च्चिय अउव्वो ॥७॥ गुणिनो गुणैविभवैविभविनो भवन्तु गविता नाम । दोषैः केवलं गर्वः खलानां मार्ग एवापूर्वः ॥ संतं न देंति वारेंति देतयं दिन्नयं पि हारंति । अणिमित्तवइरियाणं खलाणं मग्गो च्चिय अउव्वो ॥८॥ सन्न ददति वारयन्ति ददतं दत्तमपि हारयन्ति । अनिमित्तवैरिणां खलानां मार्ग एवापूर्वः ।। ५७. *परविवरलद्धलक्खे चित्तलए भीसणे जमलजीहे । वंकपरिसक्किरे गोणसे व्व पिसुणे सुहं कत्तो ॥ ९ ॥ परविवरलब्धलक्ष्ये चलचित्ते (चित्रले) भीषणे यमलजिह्र । वक्रगमनशीले गोनस इव पिशुने सुखं कुतः ।। ५८. *असमत्थमंततंताण कुलविमुक्काण भोयहीणाणं । दिट्ठाण को न बीहइवितरसप्पाण व खलाणं ।। १० ॥ असमर्थमन्त्रतन्त्रेभ्यः कुलविमुक्तेभ्यो भोगहीनेभ्यः । दृष्टेभ्यः को न बिभेति व्यन्तरसर्पेभ्य इव खलेभ्यः ।। एयं चिय बहुलाहो जीविज्जइ जं खलाण मज्झम्मि । लाहो जं न डसिज्जइ भुयंगपरिवेढिए चलणे ।। ११ ।। एतदेव बहुलाभो जीव्यते यत् खलानां मध्ये । लाभो यन्न दश्यते भुजङ्गपरिवेष्टिते चरणे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy