SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग ५. दुज्जणवज्जा [दुर्जनपद्धतिः] ४९. हयदुज्जणस्स वयणं निरंतरं बहलकज्जलच्छायं । संकुद्धं भिउडिजुयं कया वि न हु निम्मलं दिट्ठ ॥१॥ हतदुर्जनस्य वदनं निरन्तरं बहलकजलच्छायम् । संक्रुद्धं भृकुटियुतं कदापि न खलु निर्मलं दृष्टम् ।। ५०. *थद्धो बंकग्गीवो अवंचिओ विसमदिद्विदुप्पेच्छो । अहिणवरिद्धि व्व खलो सूलादिन्नु व्व पडिहाइ॥ २ ॥ स्तब्धो वक्रग्रीवोऽवाञ्चितो विषमदृष्टिदुष्प्रेक्ष्यः । अभिनद्धिरिव खलः शूलादत्त इव प्रतिभाति ।। ५१. नहमासभेयजणणो दुम्मुहओ अत्थिखंडणसमत्थो। तह वि हु मज्झावलिओ नमह खलो नहरणसरिच्छो ।।३।। नखमांसभेदजननो दुर्मुखो(द्विमुखो)ऽथि-(ऽस्थि-)खण्डनसमर्थः । तथापि खलु मध्यावलितो नमत खलो नखलूसदृक्षः ।। ५२. अकुलीणो दोमुहओ ता महुरो भोयणं मुहे जाव । मुरउ व्व खलो जिण्ण म्मि भोयणे विरसमारसइ॥४॥ अकुलीनो द्विमुखस्तावन्मधुरो भोजनं मुखे यावत् । मुरज इव खलो जीर्णे भोजने विरसमारसति ॥ ५३. *निद्धम्मो गुणरहिओ ठाणविमुक्को य लोहसंभूओ। विंधइ जणस्स हिययं पिसुणो बाणु व्व लग्गंतो ॥ ५ ॥ निर्धर्मो गुणरहितःस्थानविमुक्तश्च लोभ-(लोह-)संभूतः। विध्यति जनस्य हृदयं पिशुनो बाण इव लगन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy