SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग ३१. *पाइयकव्वस्स नमो पाइयकव्वं च निम्मियं जेण । ताहं चिय पणमामो पढिऊण य जे वि याणंति ॥ १३ ।। प्राकृतकाव्याय नमः प्राकृतकाव्यं च निर्मितं येन । तेभ्यश्चैव प्रणमामः पठितुं च येऽपि जानन्ति । ४. सज्जणवज्जा सज्जनपद्धतिः] ३२. महणम्मि ससी महणम्मि सुरतरू महणसंभवा लच्छी। सुयणो उण कहसु महं न याणिमो कत्थ संभूओ।। १ ।। मथने शशी मथने सुरतरुर्मथनसम्भवा लक्ष्मीः । सुजनः पुनः कथय मम न जानीमः क संभूतः ।। सुयणो सुद्धसहावो मइलिज्जतो वि दुज्जणजणेण । छारेण दप्पणो विय अहिययरं निम्मलो होइ ॥ २ ॥ सुजनः शुद्धस्वभावो मलिनीक्रियमाणोऽपि दुर्जनजनेन । क्षारेण दर्पण इवाधिकतरं निर्मलो भवति । ३४. सुयणो न कुप्पइ च्चिय अह कुप्पइ मंगुलं न चितेइ । अह चितेइ न जंपइ अह जंपइ लज्जिरो होइ ।। ३ ।। सुजनो न कुप्यत्येवाथ कुप्यति पापं न चिन्तयति । अथ चिन्तयति न जल्पत्यथ जल्पति लज्जितो भवति ।। दढरोसकलुसियस्स वि सुयणस्स मुहाउ विप्पियं कत्तो। राहुमुहम्मि वि ससिणो किरणा अमयं चिय मुयंति ॥४॥ दृढरोषकलुषितस्यापि सुजनस्य मुखाद्विप्रियं कुतः । राहुमुखेऽपि शशिनः किरणा अमृतमेव मुञ्चन्ति ।। ३६. दिट्ठा हरंति दुक्खं जपंता देंति सयलसोक्खाइं । एयं विहिणा सुकयं सुयणा जं निम्मिया भुवणे ॥ ५ ॥ दृष्टा हरन्ति दुःखं जल्पन्तो ददति सकलसौख्यानि । एतद्विधिना सुकृतं सुजना यन्निर्मिता भुवने ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy