SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग ७. सक्कयमसक्कयं पि हु अत्थो सोयारसंगमवसेण । अप्पुव्वरसविसेसं जणेइ जं तं महच्छरियं ॥ २ ॥ संस्कृतमसंस्कृतमपि खल्वर्थः श्रोतृसंगमवशेन । अपूर्वरसविशेषं जनयति यत्तन्महाश्चर्यम् ।। मुत्ताहलं व कव्वं सहावविमलं सुवण्णसंघडियं । सोयारकण्णकुहरम्मि पयडियं पायर्ड होइ ॥ ३ ॥ मुक्ताफलमिव काव्यं स्वभावविमलं सुवर्णसंघटितम् । श्रोतृकर्णकुहरे प्रपतितं (प्रकटित) प्रकटं भवति ॥ २. गाहावज्जा [गाथापद्धतिः] ९. अद्धक्खरभणियाइं नूणं सविलासमुद्धहसियाइ । अद्धच्छिपेच्छियाइ गाहाहि विणा न नज्जंति ।। १ ।। अर्धाक्षरभणितानि नूनं सविलासमुग्धहसितानि । अर्धाक्षिप्रेक्षितानि गाथाभिविना न ज्ञायन्ते ।। *सालंकाराहि सलक्खणाहि अन्नन्नरायरसियाहिं । गाहाहि पणइणीहि य खिज्जइ चित्तं अइंतीहिं ।। २ ।। सालङ्काराभिः सलक्षणाभिरन्यान्यरागरसिता(का)भिः । गाथाभिः प्रणयिनीभिश्च खिद्यते चित्तमनागच्छन्तीभिः ।। ११. एयं चिय नवरि फुडं हिययं गाहाण महिलियाणं च । अणरसिएहि न लब्भइ दविणं व विहीणपुण्णेहिं ।। ३ ।। एतदेव केवलं स्फुटं हृदयं गाथानां महिलानां च । अरसिकैर्न लभ्यते द्रविणमिव विहीनपुण्यैः ॥ १२. सच्छंदिया सरूवा सालंकारा य सरस-उल्लावा । वरकामिणि व्व गाहा गाहिज्जंती रसं देइ ॥ ४ ॥ सच्छन्दस्का (स्वच्छन्दिका) सरूपा सालङ्कारा च सरसोल्लापा । वरकामिनीव गाथा गीयमाना (गाह्यमाना) रसं ददाति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy