SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३३४ वज्जालग्ग बालासंवरणवजा ५५१*१. तोलिज्जति न केण वि सव्वंगायारगोवणसमत्था । अन्न उण हिययतुलाइ दिट्ठ चिय तुलंति ॥१॥ तोल्यन्ते न केनापि सर्वाङ्गाकारगोपनसमर्थाः। अन्यं पुनर्हदयतुलया दृष्टमेव तोलयन्ति । कुट्टिणीसिक्खावजा ५५९*१. पज्झरणं रोमंचो वयणे सच्चं सया महाविट्ठी । एयं पुणो वि सिक्खसु मुद्ध अत्थक्कविन्नाणं ॥१॥ प्रक्षरणं रोमाञ्चो वदने सत्यं सदा महादृष्टिः । एतत् पुनरपि शिक्षस्व मुग्धे अश्रान्तविज्ञानम् ।। करफंसमलणचुंबणपीलणणिहणाइ हरिसवयणेहिं । अत्ता मायंदणिहीण किं पि कुमरीउ सिक्खवइ ॥२॥ करस्पर्शमर्दनचुम्बनपीडननिहननानि हर्षवचनैः । आर्या माकन्दनिधीन् किमपि कुमारी: शिक्षयति ।। वेसावजा ५७८*१. अमुणियजम्मुप्पत्ती सव्वगया बहुभुयंगपरिमलिया । मयणविणासणसीला हरो व्व वेसा सुहं देउ ॥१॥ अज्ञातजन्मोत्पत्तिः सर्वगता बहुभुजङ्गपरिमृदिता । मदनविनाशनशीला हर इव वेश्या सुखं ददातु ।। ५७८*२. सव्वंगरागरत्तं दसइ कणवीरकुसुमसारिच्छं । गब्भे कह वि न रत्तं वेसाहिययं तह च्चेव ।।२।। सर्वाङ्गरागरक्तं दर्शयति करवोरकुसुमसादृश्यम् । गर्भे कथमपि न रक्तं वेश्याहृदयं तथा चैव ।। कण्हवज्जा ६०५*१. उव्वढभुवणभारो वि केसवो थणहरेण राहाए । मालाइदल व्व कलिओ लहुइज्जइ को न पेम्मेण ॥१॥ उद्व्यूढभुवनभारोऽपि केशवः स्तनभरेण राधायाः । मालतीदलमिव कलितो लघुक्रियते को न प्रेम्णा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy