SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३३० वज्जालग्ग . ४९६+६. जारट्ठविणिम्मियमेहलावलिं जा न बंधइ नियंबे । ताव च्चिय नवकामालिणीइ रमणं व पज्झरियं ॥६॥ जारार्थविनिर्मितमेखलावली यावन्न बध्नाति नितम्बे। तावदेव नवकामातुराया रमणमिव प्रक्षरितम् ।। ४९६*७. जारमसाणसमुब्भवभूईसुहफंससिज्जिरंगीए । न समप्पइ नवकामालिणीइ उद्धूलणारंभो ॥७॥ जारश्मशानसमुद्भवभूतिसुखस्पर्शस्वेदनशीलाझ्याः । न समाप्यते नवकामातुराया उद्भूलनारम्भः ।। *४९६*८. बहले तमंधयारे रमियपमुक्काण सासुसुण्हाणं । समयं चिय अन्भिडिया दोण्हं पि सरद्दहे हत्था ।।८।। बहले तमोऽन्धकारे रमितप्रमुक्तयोः श्वश्रूस्नुषयोः। सममेव संगतौ (मिलितौ) द्वयोरपि........(?) हस्तौ ।। संपत्तिया वि खज्जइ पत्तच्छेयम्मि, मामि को दोसो । निययवई वि रमिज्जइ परपुरिसविवजिए गामे ॥९॥ पिप्पलीपत्रमपि खाद्यते पत्रच्छेदे, सखि को दोषः । निजकपतिरपि रम्यते परपुरुषविजिते ग्रामे ।। ४९६*१०. रच्छातुलग्गवडिओ नालत्तो जं जणस्स भीयाए । सो चेय विरहडाहो अज्ज वि हियए छमच्छमइ ॥१०॥ रथ्यायदृच्छापतितो नालपितो यज्जनस्य भीतया। स चैव विरहदाहो अद्यापि हृदये छमच्छमायते (प्रज्वलति)। ४९६*११. अच्छीहि तेण भणियं मए वि हियएण तस्स पडिवन्नं । जा पत्तियं पि जायं घुणहुणियं ता हयग्गामे ॥११॥ अक्षिभ्यां तेन भणितं मयापि हृदयेन तस्य प्रतिपन्नम् । यावत् प्रतीतमपि जातं कर्णोपकर्णिकया प्रकटितं तावद् हतग्राम ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy