________________
३२२
वज्जालग्ग
४३८*२. दुक्खेहि वि तुह विरहे बालय दुक्खं ठियं, अह च्चाए।
अंसूजलेहि रुण्णं नीसासेहिं पि नीससियं ॥२॥ दःखैरपि तव विरहे बालक दुःखं स्थितम्, अथ त्यागे ।
अश्रुजलैरपि रुदितं निःश्वासैरपि (च) निःश्वसितम् ।। ४३८*३. बालय नाहं दूई तीइ पिओ सि त्ति नम्ह वावारो।
सा मरइ तुज्झ अअसो त्तितेण धम्मक्खरं भणिमो॥३॥ बालक नाहं दूती तस्याः प्रियोऽसीति नास्माक व्यापारः।
सा म्रियते तव अयश इति तेन धर्माक्षरं भणामः ।। ४३८*४. सा सुहय सामलंगी जा सा नीसाससे सियसरीरा ।
आसासिज्जइ सहसा जाव न सासा समप्पंति ॥४॥ सा सुभग श्यामलाङ्गी या सा निःश्वासशोषितशरीरा ।
आश्वास्यते सहसा यावन्न श्वासाः समाप्यन्ते ।। ४३८.५. परपुरपवेसविन्नाणलाहवं सुहय सिक्खियं कत्थ ।
जेण पविट्ठो हियए पढम च्चिय दंसणे मज्झ ।।५।। परपुरप्रवेशविज्ञानलाघवं सुभग शिक्षितं कुत्र । येन प्रविष्टो हृदये प्रथम एव दर्शने मम ।।
पंथियवज्जा ४४५*१. उद्धच्छो पियइ जलं जह जह विरलंगुली चिरं पहिओ।
पावालिया वि तह तह धारं तणुयं पि तणुएइ ॥१॥ ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिः चिरं पथिकः ।
प्रपापालिकापि तथा तथा धारां तनुकामपि तनूकरोति ।। ४४५*२. अहिणवगज्जियसई मोराण य कलयलं निसामंतो।
मा पवस चिट्ठ पंथिय, मरिहिसि, किं ते पउत्थेण ॥२॥ अभिनवर्गाजतशब्दं मयूराणां च कलकलं निशाम्यन् । मा प्रवसष्टधृ पथिक, मरिष्यसि, किं ते प्रवासेन ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org