________________
३२०
४१२*४. हिययट्ठिओ वि पिओ तह वि हुनयणाण होइ दुप्पेच्छो । पेच्छह विहिणा न कया मह उयरे जालयगवक्खा ||४|| हृदयस्थितोऽपि प्रियस्तथापि खलु नयनयोर्भवति दुष्प्रेक्षः । प्रेक्षध्वं विधिना न कृता ममोदरे जालकगवाक्षाः ॥
वज्जालग्ग
४१२*५. होही तं किं पि दिणं जत्थ पिओ बाहुपंजरणिबद्धो । वित्ते सुरयपसंगे पुच्छिहिइ पवासदुक्खाई ॥५॥ भविष्यति तत् किमपि दिनं यत्र प्रियो बाहुपञ्जरनिबद्धः । वृत्ते सुरतप्रसङ्गे प्रक्ष्यति प्रवासदुःखानि ॥
४१२*६. दिन्नौं गेण्हइ, अप्पेइ पत्थियं, असइ, भोयणं देइ । अक्खइ गुज्झं पुच्छेइ पडिवयं जाण तं रत्तं ॥६॥ दत्तं गृह्णाति अर्पयति प्रार्थितम्, अश्नाति, भोजनं ददाति । आख्याति गुह्यं पृच्छति प्रतिपदं जानीहि तं रक्तम् ॥
दूईवज्जा
*४२१*१. अहवा तुज्झ न दोसो तस्स उ रूवस्स हियकिलेसस्स । अज्जावि न प्पसीयइ ईसायंति व्व गिरितणया ॥ १ ॥ अथवा तव न दोषस्तस्य तु रूपस्य हितक्लेशस्य । अद्यापि न प्रसीदति ईर्ष्यायमाणेव गिरितनया ॥
४२१*२. कस्स कहिज्जंति फुडं दूइविणट्ठाइ सहि कज्जाई । अहवा लोयपसिद्धं न फलंति समक्कडारामा ॥२॥ कस्य कथ्यन्ते स्फुटं दूतीविनष्टानि सखि कार्याणि । अथवा लोकप्रसिद्धं न फलन्ति समकंटारामाः ॥
ओलुग्गावियावज्जा
४३८* १. सा दियहं चिय पेच्छइ नयणा पडियाइ दप्पणतलम्मि | एएहि तुमं दिट्ठो सि सुहय दोहिं पि अच्छीहि ॥ १ ॥ सा दिवसमपि प्रेक्षते नयने पतिते दर्पणतले । एताभ्यां त्वं दृष्टोऽसि सुभग द्वाभ्यामप्यक्षिभ्याम् ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org