SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३१८ ३८९* ७. वढ्डसि विरहे हस्ससि समागमे हा निसे निसंसा सि । भद्दे तुमं पि महिला तह वि हु दुक्खं न याणासि ||७|| वर्धसे विरहे हससि समागमे हा निशे नृशंसासि । भद्रे त्वमपि महिला तथापि खलु दुःखं न जानासि ॥ अणंगवज्जा वज्जालग्ग ३९७*१. ता किं करेमि माए निज्जियरूवस्स कामदेवस्स । दडं पि डहर अंगं निद्धमो संखचुण्णु व्व ॥ १ ॥ तत्कि करोमि मातनिर्जितरूपस्य कामदेवस्य । दग्धमपि दहत्यङ्गं निर्धूमः शंखचूर्णं इव ॥ *३९७* २. हारेण मामि कुसुमच्छडायलुप्पन्नचिच्चिणा दड्ढो । वम्मीसणो न मन्नइ उलूविओ तेण मं डहइ ||२|| हारेण सखि कुसुमच्छटातलोत्पन्नवह्निना दग्धः । वर्मेषणो न मन्यते विध्यापितः तेन मां दहति ॥ पियाणुरायवज्जा ४१२*१. जे के वि रसा दिट्ठीउ जाउ जे भरभाविया भावा । ते नच्चिज्जंति अणच्चिया वि सहसा पिए दिट्ठे ॥१॥ ये केऽपि रसा दृष्ट्यो या ये भरतभाविता भावाः । ते ते नर्त्यन्ते अनृत्ता अपि सहसा प्रिये दृष्टे ॥ ४१२*२. सों कत्थ गओ सो सुयणवल्लहो सो सुहासियसमुद्दो । सो मयणग्गिविणासो जो सो सोसेइ मह हियय ||२|| स कुत्र गतः स सुजनवल्लभः स सुभाषितसमुद्रः । स मदनाग्निविनाशो यः स शोषयति मम हृदयम् ॥ ४१२*३. सो मासो तं पि दिणं सा राई सव्वलक्खणसउण्णा । अमयं व तं मुहुत्तं जत्थ पिओ झत्ति दीसिहिइ || ३ || स मासस्तदपि दिनं सा रात्रिः सर्वलक्षणसंपूर्णा । अमृतमिव स मुहूर्तो यत्र प्रियो झटिति द्रक्ष्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy