SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३१६ वज्जालग्ग विरहवज्जा ३८९५१. जेहिं सोहग्गणिही दिट्ठो नयणेहि ते च्चिय रुयंतु । अंगाइ अपावियसंगमाइ ता कीस खिज्जति ॥१॥ याभ्यां सौभाग्यनिधिदृष्टो नयनाभ्यां ते एव रुदताम् । अङ्गान्यप्राप्तसङ्गमानि तत् कस्मात् खिद्यन्ति ।। ३८९*२. तुह सुरयपवरतरुपल्लवग्गकवलाण लद्धमाहप्पो । मह मणकरहो मुद्धे दक्खाकवलं पि परिहरइ ॥२॥ तव सुरतप्रवरतरुपल्लवाग्रकवलानां लब्धमाहात्म्यः । मम मनःकरभो मुग्धे द्राक्षाकवलमपि परिहरति ।। ३८९*३. विरहग्गिजलणजालाकरालियं कुवलयच्छि मह अंगं । तुह रमणमहाणइपाणिएण मुद्धे पविज्झाहि ॥३॥ विरहाग्निज्वलनज्वालाकरालितं कुवलयाक्षि ममाङ्गम् । तव रमणमहानदीपानीयेन मुग्धे विध्यापय ।। ३८९*४. रेहइ पियपडिरुभण पसारियं सुरयमंदिरदारे । हेलाहल्लावियथोरथणहरं भुयलयाजुयलं ॥४॥ राजते प्रियप्रतिरोधनप्रसारितं सुरतमन्दिरद्वारे । हेलाचालितस्थूलस्तनभरं भुजलतायुगलम् ।। ३८९*५. ता जाइ ता नियत्तइ ठाणं गंतूण झत्ति वाहुडइ । पियविरहो घोडा विग्गहो व्व हियए न संठाइ ॥५॥ तावद्याति तावन्निवर्तते स्थानं गत्वा झटिति व्याघुटति । प्रियविरहोऽश्वो विग्रह इव हृदये न संतिष्ठति ॥ ३८९*६. न जलंति न धगधगंति न सिमसिमंति न मुयंति धूमवत्तीओ अंगाइ अणंगपरव्वसाइ एमेव डझंति ॥६॥ न ज्वलन्ति, न धगधगन्ति न शमशमन्ति न मुञ्चन्ति धूमवर्तीः । अङ्गानि अनङ्गपरवशानि एवमेव दह्यन्ते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy