SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३१२ वज्जालग्ग ३४९*२. खणभंगुरेण विसमेण हारिणा दुण्णिवारपसरेण। अणवट्ठियसब्भावेण सव्वहा होउ पेम्मेण ॥२॥ क्षणभंगुरेण विषमेण हारिणा दुर्निवारप्रसरेण । अनवस्थितस्वभावेन सर्वथा भवतु प्रेम्णा ।। ३४९*३. जइ देव मह पसन्नो मा जम्मं देहि माणुसे लोए । अह जम्मं मा पेम्मं, अह पेम्मं मा विओयं च ॥३॥ यदि देव मम प्रसन्नो मा जन्म देहि मानुषे लोके। अथ जन्म मा प्रेम, अथ प्रेम मा वियोगं च ॥ ३४९*४. अन्नतं सयदलियं पि मिलइ रसगोलिय व्व जं पेम्म । अम्हं मयच्छि मुत्ताहलं व फुटुं न संघडइ ॥४॥ अन्यत् तत् शतदलितमपि मिलति रसगोलिकेव यत् प्रेम । अस्माकं मृगाक्षि मुक्ताफलमिव स्फुटितं न संघटते ॥ ३४९*५. दढणेहणालपसरियसब्भावदलस्स रइसुयंधस्स । पेम्मुप्पलस्स मुद्धे माणतुसारो च्चिय विणासो ।।५।। दृढस्नेहनालप्रसृतसद्भावदलस्य रतिसुगन्धस्य । प्रेमोत्पलस्य मुग्धे मानतुषार एव विनाशः ।। *३४९*६. अव्वो जाणामि अहं पेम्मं च हवइ लोय ज्झम्मि । थिरआसाए रइयं न पीडियं नवरि दिछोण॥६॥ अहो जानाम्यहं प्रेम च भवति लोकमध्ये । स्थिराशयारचितं न पीडितं केवलं दैवेन ।। ३४९*७. जा न चलइ ता अमयं चलियं पेम्म विसं विसेसेइ । दिट्ठ सुयं व कत्थ वि मयच्छि विसगब्भिणं अमयं ॥७॥ यावन्न चलति तावदमृतं चलितं प्रेम विषं विशेषयति । दष्ट श्रुतं वा कुत्रापि मृगाक्षि विषभितम् अमृतम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy