________________
३१२
वज्जालग्ग
३४९*२. खणभंगुरेण विसमेण हारिणा दुण्णिवारपसरेण।
अणवट्ठियसब्भावेण सव्वहा होउ पेम्मेण ॥२॥ क्षणभंगुरेण विषमेण हारिणा दुर्निवारप्रसरेण ।
अनवस्थितस्वभावेन सर्वथा भवतु प्रेम्णा ।। ३४९*३. जइ देव मह पसन्नो मा जम्मं देहि माणुसे लोए ।
अह जम्मं मा पेम्मं, अह पेम्मं मा विओयं च ॥३॥ यदि देव मम प्रसन्नो मा जन्म देहि मानुषे लोके। अथ जन्म मा प्रेम, अथ प्रेम मा वियोगं च ॥
३४९*४. अन्नतं सयदलियं पि मिलइ रसगोलिय व्व जं पेम्म ।
अम्हं मयच्छि मुत्ताहलं व फुटुं न संघडइ ॥४॥ अन्यत् तत् शतदलितमपि मिलति रसगोलिकेव यत् प्रेम ।
अस्माकं मृगाक्षि मुक्ताफलमिव स्फुटितं न संघटते ॥ ३४९*५. दढणेहणालपसरियसब्भावदलस्स रइसुयंधस्स ।
पेम्मुप्पलस्स मुद्धे माणतुसारो च्चिय विणासो ।।५।। दृढस्नेहनालप्रसृतसद्भावदलस्य रतिसुगन्धस्य ।
प्रेमोत्पलस्य मुग्धे मानतुषार एव विनाशः ।। *३४९*६. अव्वो जाणामि अहं पेम्मं च हवइ लोय ज्झम्मि ।
थिरआसाए रइयं न पीडियं नवरि दिछोण॥६॥ अहो जानाम्यहं प्रेम च भवति लोकमध्ये ।
स्थिराशयारचितं न पीडितं केवलं दैवेन ।। ३४९*७. जा न चलइ ता अमयं चलियं पेम्म विसं विसेसेइ ।
दिट्ठ सुयं व कत्थ वि मयच्छि विसगब्भिणं अमयं ॥७॥ यावन्न चलति तावदमृतं चलितं प्रेम विषं विशेषयति । दष्ट श्रुतं वा कुत्रापि मृगाक्षि विषभितम् अमृतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org