SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३०२ वज्जालग्ग नयणवज्जा ३००*१. धणु संधइ भुयवलयं आयड्ढइ नयणबाण कण्णंता । विधइ मणं न जीयं अउव्वधाणुक्किणी बाला ॥१॥ धनुः संदधाति भ्रवलयम् आकर्षति नयनबाणान् कर्णान्तात् । विध्यति मनो न जीवम् अपूर्वधानुष्का बाला ॥ ३००*२. पामरवहुयाइ सवम्महाण नयणाण रक्खसाणं व । सासंको भमइ जणो जोयइ मग्गं पुलोयंतो ॥२॥ पामरवध्वाः समन्मथाभ्यां नयनाभ्यां राक्षसाभ्यामिव । साशङ्को भ्रमति जनो पश्यति मार्ग प्रलोकयन् । ३००*३. अज्जं वि य तेण विणा इमीइ एयाइ कसिणधवलाई । जच्चंधगोरुयाइ व दिसासु घोलंति नयणाइं ॥३॥ अद्यापि च तेन विना अस्या एते कृष्णधवले। जात्यन्धगोरूपाया इव दिशासु घूर्णतो नयने ।। ३००*४. सियकसिणदीहरुजलपम्हलघोलंततारणयणाणं । तरुणाण मा हु हयविहि दिट्ठीपसरं पि भंजिहिसि ॥४॥ सितकृष्णदीर्घोज्ज्वलपक्ष्मलघूर्णमानतारनयनानाम् । तरुणानां मा खलु हतविधे दृष्टिप्रसरमपि भक्ष्यसि ।। रत्तं रत्तेहि सियं सिएहि कसिणं कुणंति कसिणेहिं । सियकसिणच्छीहि तए मयच्छि रत्तो जणो चोज्ज ॥५॥ रक्तं रक्तैः सितं सितैः कृष्णं कुर्वन्ति कृष्णैः । सितकृष्णाक्षिभ्यां त्वया मृगाक्षि रक्तो जन आश्चर्यम् ।। *३००*६. गाढयरचुंबणुप्फुसियबहलणीलंजणाइ रेहति । बप्फम्भितरपसरियगलंतबाहाहि अच्छीइ ॥६॥ गाढतरचुम्बनप्रोञ्छितबहलनीलाञ्जने शोभते । बाष्पाभ्यन्तरप्रसृतगलत्....(?) अक्षिणी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy