SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३०० वज्जालग्ग २८४* ३. वंकभणियाइ कत्तो कत्तो अर्द्धच्छिपेच्छियव्वाइं । ऊससि पि मुणिज्जइ छइल्लजणसंकुले गामे || ३ || वक्रभणितानि कुतः कुतो अर्धाङ्क्षिप्रेछितव्यानि । उच्छ्वसितमपि ज्ञायते छेकजनसङ्कले ग्रामे ॥ २८४*४. अणुणयकुसलं परिहासपेसलं लडहवाणिसोहिल्लं । आलाव च्चिय छेयाण कम्मणं किं च मूलीहिं ॥ ४ ॥ अनुनयकुशलं परिहासपेशलं लटभवाणीशोभाढ्यम् । आलाप एव च्छेकानां कार्मणं, किं च मूलीभिः ॥ २८४*५. ते धन्ना ताण नमो ते कुसला ताण वम्महपसाओ । जे बालतरुणिपरिणयवयाहि हियए धरिज्जति ॥ ५ ॥ ते धन्यास्तेभ्यो नमस्ते कुशलास्तेषां मन्मथप्रसादः । ये बालातरुणीपरिणतवयोभिहृदये धार्यन्ते ॥ *२८४*६. वंकं ताण न कीरइ किं कज्जं जस्स ते वि याणंति । सब्भात्रेण यछेया पुत्ति देव व्व घेप्पति ॥ ६॥ वक्रं तेषां न क्रियते किं कार्यं यस्य तेऽपि जानन्ति । सद्भावेन च च्छेकाः पुत्रि देवा इव गृह्यन्ते ॥ २८४*७ दिन्ना पुणो वि दिज्जउ रेहा छेयत्तणम्मि कण्हस्स । जो मइ गोविसत्थं हिययणिहित्ताइ लच्छीए ॥७॥ दत्ता पुनरपि दीयतां रेखा छेकत्वे कृष्णस्य । यो रमयति गोपीसार्थं हृदयनिहितया लक्ष्म्या ।। २८४* ८. हियए जं च निहित्तं तं पि हु जाणंति बुद्धीए । मा पुत्ति वंकगंधं जंपसि पुरओ छइल्लाणं ॥ ८ ॥ हृदये यच्च निहितं तदपि खलु जानन्ति बुद्धया । पुत्रि वक्रबन्धं जल्पसि पुरतश्छेकानाम् || मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy