SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २९८ वज्जालग्ग हंसवज्जा २६३*१. वच्चिहिसि तुमं पाविहिसि सरवरं रायहंस, किं चोज । माणससरसारिक्खं पुहवि भमंतो न पाविहिसि ॥१॥ व्रजिष्यसि त्वं प्राप्स्यसि सरोवरं राजहंस, कि चित्रम् । मानससरःसदृक्षं पृथिवीं भ्रमन् न प्राप्स्यसि ।। २६३*२. माणससरोरुहाणं मा सायं सरसु रे हंस । कज्जाइ दिव्ववससंठियाइ दुक्खेहि लब्भंति ॥२॥ मानससरोरुहाणां मा सातं स्मर रे हंस । कार्याणि दैववशसंस्थितानि दुःखैलभ्यन्ते ।। २६३*३ हंसेहि समं जह रमइ कमलिणी तह य महुयरेणावि । सियकसिणणिव्विसेसाइ होति महिलाण हिययाइं ॥३॥ हंसैः समं यथा रमते कमलिनी तथा च मधुकरेणापि । सितकृष्णनिविशेषाणि भवन्ति महिलानां हृदयानि ।। २६३*४. विउलं पि जलं जलरंकुएहि तह कलुसियं हयासेहि। जह अवसरवडियाण वि न हु निलयं रायहंसाणं ॥४॥ विपुलमपि जलं जलंरककैस्तथा कलुषितं हताशैः। यथा अवसरपतितानामपि न खलु निलयो राजहंसानाम् । छइल्लवज्जा २८४*१. अक्खंडियउवयारा पुव्वाभावे अभिन्नमुहराया। सिढिलंता वि सिणेहं छेया दुक्खेहि नजति ॥१॥ अखण्डितोपचाराः पूर्वाभावे अभिन्नमुखरागाः ।। शिथिलयन्तोऽपि स्नेहं छेका दुःखैर्जायन्ते ।। २८४*२. ताव च्चिय ढलहलया जाव च्चिय नेहपूरियसरीरा । छेया नेहविहूणा तिलसच्छाया खला हुंति ।।२॥ तावदेव अनुकम्पिनो यावदेव स्नेहपूरितशरीराः । छेकाः स्नेहविहीनास्तिलसदृक्षाः खला भवन्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy