SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ २९४ वज्जालग्ग वाहवज्जा *२१४*१. ओ सुयइ विल्लरविल्ललुलियधम्मिल्लकुंतलकलावो । अन्नत्थ वच्च वाणिय अम्हं मुत्ताहलं कत्तो ॥१॥ अहो स्वपिति........लुलितधम्मिल्लकुन्तलकलापः । अन्यत्र व्रज वणिग् अस्माकं मुक्ताफलं कुतः ।। २१४*२. इंतीइ कुलहराओ नायं वाहीइ भत्तुणो मरणं । गयमयकवोलणिहसणमलमइलकरंजसाहाहिं ॥२॥ आयत्या कुलगृहाज ज्ञातं व्याध्या भर्तुर्मरणम् । गजमदकपोलनिधर्षणमलमलिनकरञ्जशाखाभिः ॥ २१४*३. न तहा पइमरणे वि हु रुण्णं वाहीइ निब्भरक्कंठं । जह पल्लिसमासन्ने गइंदगलगज्जियं सोउं ॥३॥ न तथा पतिमरणेऽपि खलु रुदितं व्याध्या निर्भरकण्ठम् । यथा पल्लीसमासन्ने गजेन्द्रगलगजितं श्रुत्वा ।। २१४*४. पल्लिपएसे पज्जूसणिग्गयं लुलियकुंतलकलावं। . दठूण वाहवंदं दंतक्कइया नियत्तंति ॥४॥ पल्लीप्रदेशे प्रत्यूषनिर्गतं लुलितकुन्तलकलापम् । दृष्ट्वा व्याधवृन्दं दन्तक्रयिका निवर्तन्ते ।। *२१४*५. अच्छउ ता करिवहणं तुह तणुओ धणुहरं समुल्लिहइ । थोरथिरथणहराणं किं अम्ह माहप्पं ॥५॥ आस्तां तावत् करिवधनं तव तनुजो धनुर्हरं(?)समुल्लिखति । स्थूलस्थिरस्तनभराणां किमस्माकं माहात्म्यम् ।। करहवज्जा २२६*१. दे जं पि तं पि अहिलससु पल्लवं मा कहिं पि रे करह । उढ्डमुहदीहसासो वल्लि सरंतो विवज्जिहिसि ॥१॥ अहं प्रार्थये, यदपि तदपि अभिलषस्व पल्लवं मा कुत्रापि रे करभ । ऊर्ध्वमुखदीर्घश्वासो वल्लों स्मरन् विपत्स्यसे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy