SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ वज्जालग्ग २९२ १७८*३. एक्कत्तो रुयइ पिया अन्नत्तो समरतूरणिग्घोसा । पेम्मेण रणरसेण य भडस्स दोलाइयं हिययं ॥३॥ एकतो रोदिति प्रिया, अन्यतः समरतूर्यनिर्घोषाः । प्रेम्णा रणरसेन च भटस्य दोलायितं हृदयम् ।। गयवज्बा १९९*१. सिद्धंगणाउरत्थलथणभरुच्छलंतमंथरतरंगं । सुमरंतो च्चिय मरिहिसि गइंद रे नम्मयाणीरं ॥१॥ सिद्धाङ्गनाउरःस्थलस्तनभरोच्छलन्मन्थरतरङ्गम् । स्मरने व मरिष्यसि गजेन्द्र रे नर्मदानीरम् ॥ *१९९*२. दंतुल्लिहणं सव्वंगमजणं हत्थचल्लणायासं । पोढगइंदाण मयं पुणो वि जइ नम्मया सहइ ॥२॥ दन्तोल्लिखनं सर्वाङ्गमज्जनं हस्तचालनायासम् । प्रौढगजेन्द्राणां मदं पुनरपि यदि नर्मदा सहते ।। १९९*३. सयलजणपिच्छणिज्जो जो अप्पा आसि सो तए मूढ । केसरिभएण भज्जंत अज्ज लहुयत्तणं पत्तो ॥३॥ सकलजनप्रेक्षणीयो य आत्मासीत् स त्वया मूढ । केसरिभयेन भज्यमान अद्य लघुत्वं प्राप्तः ॥ *१९९*४. सरला मुहे न जीहा थोवो हत्थो मउब्भडा दिट्ठी। रे रयणकोडिगव्विर गइंद न हु सेवणिज्जो सि ॥४॥ सरला मुखे न जिह्वा स्तोको हस्तो मदोद्भटा दृष्टिः । रे रत्नकोटिगर्विन् गजेन्द्र न खलु सेवनीयोऽसि ॥ *१९९*५. कुंजर मइंददसणविमुक्कपुक्कारमयपसंगेण । न हु नवरि तए अप्पा वि सो वि लहुयत्तणं पत्तो ॥५॥ कुञ्जर मृगेन्द्रदर्शनविमुक्तपूत्कारमदप्रसङ्गेन । न खलु केवलं त्वया आत्मापि सोऽपि लघुत्वं नीतः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy