SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २९० वज्जालग्ग साहसवज्जा ११९*१. विहवक्खए वि दाणं माणं वसणे वि धोरिमा मरणे । कज्जसए वि अमोहो पसाहणं धीरपुरिसाणं ॥१॥ विभवक्षयेऽपि दानं मानो व्यसनेऽपि धैर्य मरणे । कार्यशतेऽप्यमोहः प्रसाधनं धीरपुरुषाणाम् ।। ११९*२. धीरा मया वि कज्जं निययं साहंति, पेच्छह हरस्स । दढ्डेण वि अवरद्धं अवहरियं कुसुमबाणेण ॥२॥ धीरा मृता अपि कार्यं निजकं साधयन्ति, पश्यत हरस्य । दग्धेनापि अपरार्धम् अपहृतं कुसुमबाणेन ।। ११९*३. जह जह वाएइ विही विसरिसकरणेहि निठुरं पडहं । धीरा पहसियवयणा नच्चंति य तह तह च्चेव ॥३॥ यथा यथा वादयति विधिर्विसदृशकरणैनिष्ठुरं पटहम् । धीराः प्रहसितवदना नृत्यन्ति च तथा तथैव ।। सेवयवज्जा *१६१*१. अप्पत्थियं न लब्भइ, पत्थिज्जंतो वि कुप्पसि नरिंद । हद्धी कहं सहिज्जइ कयंतवसहिं गए संते ॥१॥ अप्रार्थितं न लभ्यते प्रार्थ्यमानोऽपि कुप्यसि नरेन्द्र । हा धिक कथं सहिष्यते कृतान्तवसतिं गते सति । सुहडवजा १७८*१. चिरयालसंठियाइं सामियजणियाइ माणदुक्खाइं । रिउगयदसणप्पेल्लणविवरेहि भडस्स गलियाइं ॥१॥ चिरकालसंस्थितानि स्वामिजनितानि मानदुःखानि । रिपुगजदशनप्रेरणविवरैभंटस्य गलितानि॥ १७८.२. कद्दमरुहिरविलित्तो रणंगणे नेय निवडिओ सुहडो। अइसाहसेण भीओ इंदो अमएण सिंचेइ ॥२॥ कर्दमरुधिरविलिप्तो रणाङ्गणे नैव निपतितः सुभटः । अतिसाहसेन भीत इन्द्रोऽमृतेन सिञ्चति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy