SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २८२ ७२*३. अज्जाहं पुप्फवई तुमं पि रे चुंबणसयहो । वज्जालग्ग तह चुंब जह न छिप्पसि भणिऊण समप्पिओ अहरो ॥ ३ ॥ अद्याहं पुष्पवती त्वमपि रे चुम्बनसतृष्णः । तथा चुम्ब यथा न स्पृशसि भणित्वा समर्पितोऽधरः ॥ ७२४. हत्थे ठियं कवालं न मुयइ वराई खणं पि खट्टगं । सानि तुज्झ कए बाला कावालिणी जाया ||४|| हस्ते स्थितं कपालं न मुञ्चति वराकी क्षणमपि खट्वाङ्गम् । सा निदर्यं तव कृते बाला कपालिनी जाता ॥ ७२*५. कीरइ समुद्दतरणं पविसिज्जइ हुयवहम्मि पचलिए । आयामिज मरणं नत्थि दुलंघं सिणेहस्सं ॥५॥ क्रियते समुद्रतरणं प्रविश्यते हुतवहे प्रज्वलिते । आकाम्यते मरणं नास्ति दुर्लङ्घ्यं स्नेहस्य || ७२*६. मा जाणसि वीसरियं तुह मुहकमलं विदेसगमम्मि । सुन्न भमइ करंकं जत्थ तुमं जीवियं तत्थ ॥ ६ ॥ मा जानासि विस्मृतं तव मुखकमलं विदेशगमने । शून्यं भ्रमति करंको यत्र त्वं जीवितं तत्र ७२*७. रणरणइ घरं रणरणइ देउलं राउलं पि रणरणइ । एक्केण विणा सुंदरि रणरणइ ससायरा पुहवी ॥७॥ रणरणक ं करोति गृहं रणरणकं करोति देवकुलं राजकुलमपि रणरण करोति । एकेन विना सुन्दरि रणरणकं करोति ससागरा पृथ्वी ॥ ७२*८. बहले तमंधयारे विज्जुज्जोएण दीसए मग्गो । अहिसारियाण नेहो अत्थि - अणत्थी पयासेइ ||८|| बहले तमोऽन्धकारे विद्युदुद्योतेन दृश्यते मार्गः । अभिसारि काणां स्नेहोऽस्ति नास्ति प्रकाशयति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy