________________
२६८
वज्जालग्ग
७८३. सोहोहिइ को वि दिणो जत्थ पिओ बाहुपंजरविलीणो।
रइरहसखेयखिन्नो निज्झरइ पवासदुक्खाइं ॥४॥ तद्भविष्यति किमपि दिनं यत्र प्रियो बाहपञ्जरविलीनः ।
रतिरभसखेदखिन्नो निःक्षरति प्रवासदुःखानि ॥ ७८४. आविहिइ पिओ चुंबिहिइ निठुरं चुंबिऊण पुच्छिहिइ।
दइए कुसल त्ति तुमं नमो नम: ताण दिवसाणं ॥५॥ एष्यति प्रियश्चुम्बिष्यति निष्ठुरं चुम्बित्वा प्रक्ष्यति ।
दयिते कुशलेति त्वं नमो नमस्तेभ्यो दिवसेभ्यः ॥ ७८५. धन्नं तं चेव दिणं सा रयणी सयललक्खणसउण्णा ।
अमयं तं पि मुहुत्तं जत्थ पिओ झत्ति दीसिहिइ ॥६॥ धन्यं तदेव दिनं सा रजनी सकललक्षणसंपूर्णा ।
अमृतं सोऽपि मुहूर्तो यत्र प्रियो झटिति द्रक्ष्यते ।। ७८६. दूरयरदेसपरिसंठियस्स पियसंगमं महंतस्स ।
आसाबंधो च्चिय माणुसस्स अवलंबए जीवं ।।७।। दूरतरदेशपरिसंस्थितस्य प्रियसंगम काङ्क्षतः ।
आशाबन्ध एव मानुषस्यावलम्बते जीवम् ।। ७८७. हिययट्ठिओ वि सुहवो तह विहु नयणाण होइ दुप्पेच्छो ।
पेच्छह विहिणा न कया मह हियए जालयगवक्खा ॥८॥ हृदयस्थितोऽपि सुभगस्तथापि खलु नयनयोर्भवति दुष्प्रेक्षः । प्रेक्षध्वं विधिना न कृता मम हृदये जालकगवाक्षाः ।
९५. दोसियवज्जा (दौषिकपद्धतिः) ७८८. दीहं लण्हं बहुसुत्तरुदयं कडियलम्मि सुहजणयं ।
तह वासं च महग्धं दोसिय कडिलम्ह पडिहाइ ॥१॥ दीर्घ श्लक्ष्णं बहुसूत्रविशालं कटितले सुखजनकम् । तथा वासश्च महाघ दौषिक कटिवस्त्रं मम प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org