SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २६८ वज्जालग्ग ७८३. सोहोहिइ को वि दिणो जत्थ पिओ बाहुपंजरविलीणो। रइरहसखेयखिन्नो निज्झरइ पवासदुक्खाइं ॥४॥ तद्भविष्यति किमपि दिनं यत्र प्रियो बाहपञ्जरविलीनः । रतिरभसखेदखिन्नो निःक्षरति प्रवासदुःखानि ॥ ७८४. आविहिइ पिओ चुंबिहिइ निठुरं चुंबिऊण पुच्छिहिइ। दइए कुसल त्ति तुमं नमो नम: ताण दिवसाणं ॥५॥ एष्यति प्रियश्चुम्बिष्यति निष्ठुरं चुम्बित्वा प्रक्ष्यति । दयिते कुशलेति त्वं नमो नमस्तेभ्यो दिवसेभ्यः ॥ ७८५. धन्नं तं चेव दिणं सा रयणी सयललक्खणसउण्णा । अमयं तं पि मुहुत्तं जत्थ पिओ झत्ति दीसिहिइ ॥६॥ धन्यं तदेव दिनं सा रजनी सकललक्षणसंपूर्णा । अमृतं सोऽपि मुहूर्तो यत्र प्रियो झटिति द्रक्ष्यते ।। ७८६. दूरयरदेसपरिसंठियस्स पियसंगमं महंतस्स । आसाबंधो च्चिय माणुसस्स अवलंबए जीवं ।।७।। दूरतरदेशपरिसंस्थितस्य प्रियसंगम काङ्क्षतः । आशाबन्ध एव मानुषस्यावलम्बते जीवम् ।। ७८७. हिययट्ठिओ वि सुहवो तह विहु नयणाण होइ दुप्पेच्छो । पेच्छह विहिणा न कया मह हियए जालयगवक्खा ॥८॥ हृदयस्थितोऽपि सुभगस्तथापि खलु नयनयोर्भवति दुष्प्रेक्षः । प्रेक्षध्वं विधिना न कृता मम हृदये जालकगवाक्षाः । ९५. दोसियवज्जा (दौषिकपद्धतिः) ७८८. दीहं लण्हं बहुसुत्तरुदयं कडियलम्मि सुहजणयं । तह वासं च महग्धं दोसिय कडिलम्ह पडिहाइ ॥१॥ दीर्घ श्लक्ष्णं बहुसूत्रविशालं कटितले सुखजनकम् । तथा वासश्च महाघ दौषिक कटिवस्त्रं मम प्रतिभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy