SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २६६ वज्जालग्ग ७७७. निययालएसु मलिणा कुणंति मलिणत्तणं जइच्छाए । गुणणेहकतिजुत्तय न जुज्जए तुज्झ जोइक्ख ॥३॥ निजालयेषु मलिनाः कुर्वन्ति मलिनत्वं यथेच्छम् । गुणस्नेहकान्तियुक्त न युज्यते तव ज्योतिष्क । ७७८. नियगुणणेहखयंकर मलिणं निययालयं कुणंतस्स जोइवख तुज्झ छाया परिचत्ता तेण सुयणेहिं ॥४॥ निजगुणस्नेहक्षयंकर मलिनं निजालयं कुर्वतः । ज्योतिष्क तव च्छाया परित्यक्ता तेन सुजनैः ॥ ७७९. किं तुज्झ पहाए किं गुणेण किं दीव तुज्झ नेहेण। छायं जस्स विसिट्टा दूरे वि चयंति निदंता ॥५॥ किं तव प्रभया कि गुणेन किं दीप तव स्नेहेन । छायां यस्य विशिष्टा दूरेऽपि त्यजन्ति निन्दतः ।। ९४. पियोल्लाववज्जा (प्रियोल्लापपद्धतिः) ७८०. एक्केण विणा पियमाणुसेण बहुयाइ हुति दुक्खाई। आलस्सो रणरणओऽणिद्दा पुलओ ससज्झसओ ॥१॥ एकेन विना प्रियमानुषेण बहूनि भवन्ति दुःखानि । आलस्यं रणरणकोऽनिद्रा पुलकः ससाध्वसः । ७८१. एक्केण विणा पियमाणुसेण सब्भावणेहभरिएणं । जणसंकुला वि पुहवी अव्वो रण्णं व पडिहाइ ॥२॥ एकेन विना प्रियमानुषेण सद्भावस्नेहभृतेन । जनसंकुलापि पृथ्वी, अहो अरण्यमिव प्रतिभाति ।। ७८२. सो कत्थ गओ सो सुयणवल्लहो सो सुहाण सयखाणी । सो मयणग्गिविणासो सो सो सोसेइ मह हिययं ॥३॥ स कुत्र गतः स सुजनवल्लभः स सुखानां शतखनिः । स मदनाग्निविनाशः स स शोषयति मम हृदयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy