SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २५६ वज्जालग्ग ७४७. जलणिहिमुक्केण वि कुत्थुहेण पत्तं मुरारिवच्छयलं । तेण पुण तस्स ठाणे न याणिमो को परिढविओ॥२॥ जलनिधिमुक्तेनापि कौस्तुभेन प्राप्तं मुरारिवक्षःस्थलम् । तेन पुनस्तस्य स्थाने न जानीमः कः प्रतिष्ठापितः ।। ७४८. मा दोसं चिय गेण्हह विरले वि गुणे पसंसह जणस्स । अक्खपउरो वि उवही भण्णइ रयणायरो लोए ॥३॥ मा दोषमेव गृह्णीत विरलानपि गुणान् प्रशंसतः जनस्य । अक्षप्रचुरोऽप्युदधिः भण्यते रत्नाकरो लोके ॥ ७४९. वेलामहल्लकल्लोलपेल्लियं जइ वि गिरिणइं पत्तं । अणुसरइ मग्गलग्गं पुणो वि रयणायरे रयणं ॥४॥ वेलामहाकल्लोलप्रेरितं यद्यपि गिरिनदी प्राप्तम् । अनुसरति मार्गलग्नं पुनरपि रत्नाकरे रत्नम् ।। ७५०. लच्छीइ विणा रयणायरस्स गंभीरिमा तह च्चेव । सा लच्छी तेण विणा भण कस्स न मंदिरं पत्ता ॥५॥ लक्ष्म्या विना रत्नाकरस्य गम्भीरता तथैव । सा लक्ष्मीस्तेन विना भण कस्य न मन्दिरं प्राप्ता ।। ७५१. वडवाणलेण गहिओ महिओ य सुरासुरेहि सयलेहिं । लच्छीइ उवहि मुक्को पेच्छह गंभीरिमा तस्स ॥६॥ वडवानलेन गृहीतो मथितश्च सुरासुरैः सकलैः । लक्ष्म्योदधिर्मुक्तः प्रेक्षध्वं गम्भीरता तस्य ।। ७५२. जलणं जलं च, अमियं विसं च, कण्हो सदाणवो च्चेव । खीरोयहि तुज्झ तहा परमहिमा अहियअहिययरो।।७।। ज्वलनो जलं चामृतं विषं च कृष्णः सदानवश्चैव । - क्षीरोदधे तव तथा परमहिमाधिकाधिकतरः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy