________________
२५६
वज्जालग्ग
७४७. जलणिहिमुक्केण वि कुत्थुहेण पत्तं मुरारिवच्छयलं ।
तेण पुण तस्स ठाणे न याणिमो को परिढविओ॥२॥ जलनिधिमुक्तेनापि कौस्तुभेन प्राप्तं मुरारिवक्षःस्थलम् ।
तेन पुनस्तस्य स्थाने न जानीमः कः प्रतिष्ठापितः ।। ७४८. मा दोसं चिय गेण्हह विरले वि गुणे पसंसह जणस्स ।
अक्खपउरो वि उवही भण्णइ रयणायरो लोए ॥३॥ मा दोषमेव गृह्णीत विरलानपि गुणान् प्रशंसतः जनस्य ।
अक्षप्रचुरोऽप्युदधिः भण्यते रत्नाकरो लोके ॥ ७४९. वेलामहल्लकल्लोलपेल्लियं जइ वि गिरिणइं पत्तं ।
अणुसरइ मग्गलग्गं पुणो वि रयणायरे रयणं ॥४॥ वेलामहाकल्लोलप्रेरितं यद्यपि गिरिनदी प्राप्तम् ।
अनुसरति मार्गलग्नं पुनरपि रत्नाकरे रत्नम् ।। ७५०. लच्छीइ विणा रयणायरस्स गंभीरिमा तह च्चेव ।
सा लच्छी तेण विणा भण कस्स न मंदिरं पत्ता ॥५॥ लक्ष्म्या विना रत्नाकरस्य गम्भीरता तथैव ।
सा लक्ष्मीस्तेन विना भण कस्य न मन्दिरं प्राप्ता ।। ७५१. वडवाणलेण गहिओ महिओ य सुरासुरेहि सयलेहिं ।
लच्छीइ उवहि मुक्को पेच्छह गंभीरिमा तस्स ॥६॥ वडवानलेन गृहीतो मथितश्च सुरासुरैः सकलैः ।
लक्ष्म्योदधिर्मुक्तः प्रेक्षध्वं गम्भीरता तस्य ।। ७५२. जलणं जलं च, अमियं विसं च, कण्हो सदाणवो च्चेव ।
खीरोयहि तुज्झ तहा परमहिमा अहियअहिययरो।।७।।
ज्वलनो जलं चामृतं विषं च कृष्णः सदानवश्चैव । - क्षीरोदधे तव तथा परमहिमाधिकाधिकतरः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org