SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २५४ वज्जालग्ग *७४१. दळूण किंसुया साहा तं बालाइ कीस वेलविओ। अहवा न तुज्झ दोसो को न हु छलिओ पलासेहिं ॥३॥ दृष्ट्वा किंशुक शाखास्त्वं बालया कस्माद् वञ्चितः । अथवा न तव दोषः को न खलु च्छलितः पलाशैः ।। ७४२. गुरुविहववित्थरुत्यंभिरे वि किविणम्मि अत्थिणो विहला। भण फलिए वि पलासे मणोरहा कस्स जायंति ।।४।। गुरुविभवविस्तरोत्तम्भनशीलेऽपि कृपणेऽथिनो विफलाः । भण फलितेऽपि पलाशे मनोरथाः कस्य जायन्ते ।। ७४३. सच्चं पलास जं फुल्लिओ सि फलिओ सि रहणिउजेसु । जइ होज सुखज्जफलो मणं पि ता तुज्झ को मुल्लो ॥५॥ सत्यं पलाश यत्पुष्पितोऽसि फलितोऽसि रहोनिकुञ्जेषु । यदि भवेः सुखाद्यफलो मनागपि, तत् तव किं मूल्यम् ।। ८८. वडवाणलवज्जा [वडवानलपद्धतिः] ७४४. सोसणमई उ निवससु वडवाणल मुणइ जाव न समुद्दो । जाव य जाणिहिइ फुडं ता न तुमं नेय भुवणयलं ॥१॥ शोषणमतिस्तु निवस वडवानल जानाति यावन्न समुद्रः । यावत्समुद्रो ज्ञास्यति स्फुटं तावन्न त्वं नैव भुवनतलम् ।। ७४५. का समसीसी तियसिंदयाण वडवाणलस्स सरिसम्मि । उवसमियसिहिप्पसरो मयरहरो इंधणं जस्स ॥२॥ का समशोर्षिका त्रिदशेन्द्राणां वडवानलस्य सदशे । उपशमितशिखिप्रसरो मकरालय इन्धनं यस्य ।। ८९. रयणायरवजा रत्नाकरपद्धतिः] ७४६. रयणायरेण रयणं परिमुक्कं जइ वि अमुणियगुणेण। तह वि हु मरगयखंडं जत्थ गयं तत्थ वि महग्धं ॥१॥ रत्नाकरेण रत्नं परिमुक्तं यद्यप्यज्ञातगुणेन । तथापि खलु मरकतखण्डं यत्र गतं तत्रापि महाघम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy