SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २४८ वज्जालग्ग ७२३. भूमीगयं न चत्ता सूरं दळूण चक्कवाएण । जीयग्गल व्व दिन्ना मुणालिया विरहभीएण ॥२॥ भूमिगतं न त्यक्ता सूर्यं दृष्ट्वा चक्रवाकेण । जीवार्गलेव दत्ता मृणालिका विरहभोतेन ॥ ७२४. अग्गि व्व पउमसंडं चिय व्व नलिणी मडो व्व अप्पा णं । चक्केण पियाविरहे मसाणसरिसं सरं दिट्ठ ॥३॥ अग्निरिव पद्मषण्ड चितेव नलिनी मृतक इवात्मा खलु । चक्रेण प्रियाविरहे श्मशानसदृशं सरो दृष्टम् ॥ ७२५. आसासिज्जइ चक्को जलगयपडिबिंबदसणासाए। तं पि हरंति तरंगा पेच्छह निउणत्तणं विहिणो ॥४॥ आश्वास्यते चक्रो जलगतप्रतिबिम्बदर्शनाशया । तामपि हरन्ति तरङ्गाः प्रेक्षध्वं निपुणत्वं विधेः ।। ७२६. आसंति संगमासा गमति रयणि सुहेण चक्काया । दियहा न य हुंति विओयकायरा कह नु वोलंति ॥५॥ आसते संगमाशया गमयन्ति रजनी सुखेन चक्रवाकाः। दिवसा न च भवन्ति वियोगकातराः कथं नु व्यतिक्रामन्ति ।। ७२७. अलियं जंपेइ जणो जं पेम्म होइ अत्थलोहेण । सेवालजीवियाणं कओ धणं चक्कवायाणं ।।६।। अलीकं जल्पति जनो यत् प्रेम भवत्यर्थलोभेन । शैवालजीविकानां कुतो धनं चक्रवाकाणाम् ।। ८४. चंदणवज्जा (चन्दनपद्धतिः) ७२८. सुसिएण निहसिएण वि तह कह वि हु चंदणेण महमहियं। सरसा वि कुसुममाला जह जाया परिमलविलक्खा ॥१॥ शोषितेन निर्षितेनापि तथा कथमपि खलु चन्दनेन प्रसृतम् । सरसापि कुसुममाला यथा जाता परिमलविलक्षा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy