SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २४६ वज्जालग्ग *७१७. सरसाण सूरपरिसंठियाण कमलाण कीस उवयारो। उक्खयमूला सुक्खंतपंकया कह न संठविया ॥७॥ सरसानां सूर्यपरिसंस्थितानां कमलानां कीदृगुपकारः । उत्खातमूलानि शुष्यत्पङ्कानि कथं न संस्थापितानि ।। ८२. हंसमाणसवजा [हंसमानसपद्धतिः] ७१८. छंडिज्जइ हंस सरं कत्तो वासो परम्मुहे दिव्वे । जाव न ठवेइ चलणे कूडबओ मत्थए एहि ॥१॥ त्यज्यते हंस सरः कुतो वासः पराङ्मुखे दैवे । यावन्न स्थापयति चरणौ कूटबको मस्तक इदानीम् ।। पढमं चिय जे विगया घणागमे साहु ताण हंसाणं । जेहि न दिट्ठ उच्चासणट्ठियं खलबयकुडुंबं ॥२॥ प्रथममेव ये विगता घनागमे साधु तेषां हंसानाम् । यैनं दृष्टमुच्चासनस्थितं खलबककुटुम्बम् ।। ७२०. इयरविहंगमपयपंतिचित्तला जत्थ पुलिणपेरंता । तत्थ सरे न हु जुत्तं वसियव्वं रायहंसाणं ॥३॥ इतरविहङ्गमपदपङ्क्तिचित्रिता यत्र पूलिनपर्यन्ताः । तत्र सरसि न खलु युक्तं वसितव्यं राजहंसानाम् ।। ७२१. विविहविहंगमणिवहेण मंडियं पेच्छिऊण कमलवणं । मुक्कं माणब्भरिएहि माणसं रायहंसेहिं ॥४॥ विविधविहङ्गमनिवहेन मण्डितं प्रेक्ष्य कमलवनम् । मुक्तं मानभृतैर्मानसं राजहंसैः ।। ८३. चक्कवायवजा (चक्रवाकपद्धतिः) ७२२. अद्धत्थमिए सूरे जं दुक्खं होइ चक्कवायस्स । तं होउ तुह रिऊणं अहवा ताणं पि मा होउ ।।१।। अर्धास्तमिते सूर्ये यद् दुःखं भवति चक्रवाकस्य । तद्भवतु तव रिपूणामथवा तेषामपि मा भवतु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy