SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २४२ वज्जालग्ग ७०७. अन्नन्नलग्गकयपत्तपरियणे निहयगुरुजडाजाले । मित्तालोयणसुहिए कह कमले वसउ न हुकमला ॥२॥ अन्योन्यलग्नकृतपत्र (पात्र) परिजने निहतगुरुजटाजाले । मित्रालोकनसुखिते कथं कमले वसतु न खलु कमला ॥ ७०८. पयडियकोसगुणड्ढे तह य कुलीणे सुपत्तपरिवारे । एवंविहे वसंती कमले कमले कयत्था सि ॥३॥ प्रकटितकोशगुणाढ्ये तथा च कुलीने सुपत्रपरिवारे । एवंविधे वसन्ती कमले कमले कृतार्थासि ।। ७०९. जडसंवाहियफरुसत्तणस्स निण्हवियणियगुणोहस्स । रे कमल तुज्झ कमला निवसइ रत्ताण पत्ताण ।।४।। जडसंवाहितपरुषत्वस्य निद्भुतगुणौघस्य । रे कमल तव कमला निवसति रक्तानां पत्राणाम् ।। ७१०. जह पलहिगुणा परछिदछायणे तह नु कमल जइ तुज्झ । ता इह सयले लोए का उवमा तव ठविज्जंति ॥५॥ यथा कासगुणाः परिच्छद्रच्छादने तथा नु कमल यदि तव । तद् इह सकले लोके का उपमास्तव स्थाप्यन्ते ।। ८१. कमलणिंदावजा कमलनिन्दापद्धतिः] ७११. अलियालावे वियसंत कमल कलिओ सि रायहंसेहिं । ता सुंदरं न होही तुज्झ फलं कालपरिणामे ॥१॥ अल्यालापे विकसत् कमल कलितमसि राजहंसैः । तत् सुन्दरं न भविष्यति तव फलं कालपरिणामे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy