SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २४० वज्जालग्ग ७०१. किं तेण आइएण व किं वा पसयच्छि तेण व गएण । जस्स कए रणरणयं नयरे न घराघरं होइ। कि तेनागतेन वा किं वा प्रसृताक्षि तेन वा गतेन । यस्य कृते रणरणको नगरे न गृहे गृहे भवति ।। ७९. पुरिसणिंदावज्जा [पुरुषनिन्दापद्धतिः] ७०२. उड्ढं वच्चंति अहो वयंति मूलंकुर व्व भुवणम्मि । विज्जाहियए कत्तो कुलाहि पुरिसा समुप्पन्ना ॥१॥ ऊध्वं व्रजन्त्यधो ब्रजन्ति मूलाङ्करा इव भुवने। विद्याधिके कुतः कुलात् पुरुषाः समुत्पन्नाः ।। ७०३. नियकम्मेहि वि नीयं उच्चं पुरिसा लहंति संठाणं । सुरमंदिरकूवयरा उड्ढद्धमुहा य वच्चंति ॥२॥ निजकर्मभिरपि नीचमुच्चं पुरुषा लभन्ते संस्थानम् । सुरमन्दिरकूपकरा ऊधिोमुखाश्च ब्रजन्ति ।। ७०४. एक्कम्मि कुले एक्कम्मि मंदिरे एक्ककुक्खिसंभूया । एक्को नरसयसामी अन्नो एक्कस्स असमत्थो ।।३।। एकस्मिन् कुल एकस्मिन् मन्दिर एककुक्षिसंभूतौ । एको नरशतस्वाम्यन्य एकस्यासमर्थः ।। ७०५. सज्जणसलाहणिज्जे पयम्मि अप्पा न ठाविओ जेहिं । सुसमत्था जे न परोवयारिणो तेहि वि न किं पि ॥४॥ सज्जनश्लाघनीये पद आत्मा न स्थापितो यैः। सुसमर्था ये न परोपकारिणस्तैरपि न किमपि ।। ८०. कमलवज्जा [कमलपद्धतिः] ७०६. हिट्ठकयकंटयाणं पयडियकोसाण मित्तसमुहाणं । मामि गुणवंतयाणं कह कमले वसउ न हु कमला ॥१॥ अधःकृतकण्टकानां प्रकटितकोशानां मित्रसंमुखानाम् । सखि गुणवतां कथं कमले वसतु न खलु कमला ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy