SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २३० वज्जालग्ग ७४. पुव्वकयकम्मवज्जा [पूर्वकृतकर्मपद्धतिः] ६७१. इह लोए च्चिय दीसइ सम्गो नरओ य किं परत्तेण । धणविलसियाण सग्गो नरओ दालिद्दियजणाणं ॥१॥ इह लोक एव दृश्यते स्वर्गो नरकश्च किं परलोकेन । धनविलसितानां स्वर्गो नरको दरिद्रजनानाम् ।। ६७२. विहडंति सुया विहडंति बंधवा विहडेइ संचिओ अत्थो। एक्कं नवरि न विहडइ नरस्स पुव्वक्कयं कम्मं ॥२॥ विघटन्ते सुता विघटन्ते बान्धवा विघटते संचितोऽर्थः । एकं केवलं न विघटते नरस्य पूर्वकृतं कर्म । *६७३. अवहरइ जं न विहियं जं विहियं तं पुणो न नासेइ । अइणिउणो नवरि विही सित्थं पि न वढिउ देइ ॥३॥ अपहरति यन्न विहितं यद्विहितं तत्पुनर्न नाशयति । अतिनिपुणः केवलं विधिः सिक्थमपि न वर्धितुं ददाति ।। ६७४. जं चिय विहिणा लिहियं तं चिय परिणमइ सयललोयस्स। इय जाणिऊण धीरा विहुरे वि न कायरा हुंति ॥४॥ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरा विधुरेऽपि न कातरा भवन्ति ।। ६७५. पाविज्जइ जत्थ सुहं पाविज्जइ मरणबंधणं जत्थ । तेण तहि चिय निजइ नियकम्मगलत्थिओ जीवो ॥५॥ प्राप्यते यत्र सुखं प्राप्यते मरणबन्धनं यत्र । तेन तत्रैव नीयते निजकर्मगलहस्तितो जीवः ।। ता किं भएण किं चिंतिएण किं जूरिएण बहुएण । जइ सो च्चेव वियंभइ पुव्वकओ पुण्णपरिणामो ।।६।। तत् किं भयेन किं चिन्तितेन किं खिन्नेन बहुना । यदि स एव विजृम्भते पूर्वकृतः पुण्यपरिणामः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy