________________
२३०
वज्जालग्ग
७४. पुव्वकयकम्मवज्जा [पूर्वकृतकर्मपद्धतिः] ६७१. इह लोए च्चिय दीसइ सम्गो नरओ य किं परत्तेण ।
धणविलसियाण सग्गो नरओ दालिद्दियजणाणं ॥१॥ इह लोक एव दृश्यते स्वर्गो नरकश्च किं परलोकेन ।
धनविलसितानां स्वर्गो नरको दरिद्रजनानाम् ।। ६७२. विहडंति सुया विहडंति बंधवा विहडेइ संचिओ अत्थो।
एक्कं नवरि न विहडइ नरस्स पुव्वक्कयं कम्मं ॥२॥ विघटन्ते सुता विघटन्ते बान्धवा विघटते संचितोऽर्थः ।
एकं केवलं न विघटते नरस्य पूर्वकृतं कर्म । *६७३. अवहरइ जं न विहियं जं विहियं तं पुणो न नासेइ ।
अइणिउणो नवरि विही सित्थं पि न वढिउ देइ ॥३॥ अपहरति यन्न विहितं यद्विहितं तत्पुनर्न नाशयति ।
अतिनिपुणः केवलं विधिः सिक्थमपि न वर्धितुं ददाति ।। ६७४. जं चिय विहिणा लिहियं तं चिय परिणमइ सयललोयस्स।
इय जाणिऊण धीरा विहुरे वि न कायरा हुंति ॥४॥ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य ।
इति ज्ञात्वा धीरा विधुरेऽपि न कातरा भवन्ति ।। ६७५. पाविज्जइ जत्थ सुहं पाविज्जइ मरणबंधणं जत्थ ।
तेण तहि चिय निजइ नियकम्मगलत्थिओ जीवो ॥५॥ प्राप्यते यत्र सुखं प्राप्यते मरणबन्धनं यत्र । तेन तत्रैव नीयते निजकर्मगलहस्तितो जीवः ।। ता किं भएण किं चिंतिएण किं जूरिएण बहुएण । जइ सो च्चेव वियंभइ पुव्वकओ पुण्णपरिणामो ।।६।। तत् किं भयेन किं चिन्तितेन किं खिन्नेन बहुना । यदि स एव विजृम्भते पूर्वकृतः पुण्यपरिणामः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org