SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २१४ वज्जालग्ग ६२३. जइ सासुयाइ भणिया पियवसहिं पुत्ति दीवयं देहि । ता कीस मुद्धडमुही हसिऊण पलोयए हिययं ॥१३॥ यदि श्वश्वा भणिता प्रियवसतौ पुत्रि दीपकं देहि । तत् कस्मान्मुग्धमुखी हसित्वा प्रलोकयति हृदयम् ।। ६२४. जइ सा सहीहि भणिया तुज्झ पई सुन्नदेउलसमाणो । ता कीस मुद्धडमुही अहिययरं गव्वमुव्वहइ ॥१४॥ यदि सा सखीभिर्भणिता तव पतिः शून्यदेवकुलसमानः । तत् कस्मान्मुग्धमुखी अधिकतरं गर्वमुद्वहति ।। ६५. ससयवज्जा [शशकपद्धतिः] ६२५. दुरुढुल्लंतो रच्छामुहेसु वरमहिलियाण हत्थेसु । खंधारहारिससओ व्व पुत्ति दइओ न छुट्टिहिइ ॥१॥ परिभ्रमन् रथ्यामुखेषु वरमहिलानां हस्तेषु । स्कन्धावारहारिशशक इव पुत्रि दयितो न मोक्ष्यते ।। ६२६. तिलतुसमेत्तेण वि विप्पिएण तह होइ गरुयसंतावो । सुहय विवज्जइ ससओ चम्मच्छेएण वि वराओ ॥२॥ तिलतुषमात्रेणापि विप्रियेण तथा भवति गुरुसंतापः । सुभग विपद्यते शशकश्चर्मच्छेदेनापि वराकः ।। ६२७. इह इंदधणू इह मेहगज्जियं इह सिहीण उल्लावो । पहिओ हारी ससओ ब्व पाउसे कह न भालेइ ॥३॥ इहेन्द्रधनुरिह मेघगजितमिह शिखिनामुल्लापः । पथिको हारी शशक इव प्रावृषि कथं न पश्यति ।। *६२८. जा इच्छा का वि मणोपियस्स तग्गय मणम्मि पुच्छामो । ससय वहिल्लो सि तुमं जीविज्जइ अन्नहा कत्तो ॥४॥ येच्छा कापि मनःप्रियस्य तद्गतं मनसि पृच्छामः । शशक शीघ्रोऽसि त्वं जीव्यतेऽन्यथा कुतः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy