SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २१२ वज्जालग्ग ६१८. हंतूण वरगइंदं वाहो एक्केण नवरि बाणेण । धुवइ सरं पियइ जलं तं जाणह केण कज्जेण ॥८॥ हत्वा वरगजेन्द्र व्याध एकेन केवलं बाणेन । धावति शरं पिबति जलं तज्जानीत केन कार्येण ।। ६१९. कुंकुमकयंगरायं पडिहत्थपओहरी कुरंगच्छी । सयणम्मि नावगृहइ रमणं भण केण कज्जेण ॥९॥ कुङ्कुमकृताङ्गरागं परिपूर्णपयोधरा कुरङ्गाक्षी। शयने नावगृहति रमणं भण केन कार्येण ।। ६२०. सालत्तयं पयं ऊरुएसु तह कज्जलं च चलणेसु । पट्ठीइ तिलयमालं वहंत कह से रयं पत्तो ।।१०।। सालक्तकं पदमूर्वोस्तथा कज्जलं च चरणयोः । पृष्ठे तिलकमालां वहन् कथं तस्या रतं प्राप्तः ॥ ६२१. अहिणवपेम्मसमागमजोव्वणरिद्धीवसंतमासम्मि । पवसंतस्स वि पइणो भण कीस पलोइयं सीसं ॥११॥ अभिनवप्रेमसमागमयौवद्धिवसन्तमासे प्रवसतोऽपि पत्युर्भण कस्मात् प्रलोकितं शीर्षम् ।। ६२२. जइ देवरेण भणिया खग्गं घेत्तूण राउले वच्च । ता कीस मुद्धडमुही हसिऊण पलोअए सेज्जं ॥१२॥ यदि देवरेण भणिता, खङ्गं गृहीत्वा राजकुले ब्रज । तत् कस्मान्मुग्धमुखी हसित्वा प्रलोकयति शय्याम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy