SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २०६ वज्जालग्ग ६०१. विहडउ मंडलिवंधो भजउ रासो न मुच्चए कण्ह । नवसियसएहि लद्धो तुह हत्थ मज्झ हत्थेण ।। १२ ।। विघटतां मण्डलीबन्धो भज्यतां रासो न मुच्यते कृष्ण । उपयाचितकशतैलब्धस्तव हस्तो मम हस्तेन ।। ६०२. कण्हो देवो देवा वि पत्थरा सुयणु निम्मविज्जति । अंसूहि न मउइज्जति पत्थरा किं व रुण्णेण ।। १३ ।। कृष्णो देवो देवा अपि प्रस्तराः सुतनु निर्माप्यन्ते । अश्रुभिर्न मृदुक्रियन्ते प्रस्तराः किं वा रुदितेन ।। ६०३. महुरारज्जे वि हरी न मुयइ गोवालियाण तं पेम्मं । खंडंति न सप्पुरिसा पणयपरूढाइ पेम्माइं ॥ १४ ॥ मथराराज्येऽपि हरिन मञ्चति गोपालिकानां तत्प्रेम । खण्डयन्ति न सत्पुरुषाः प्रणयप्ररूढानि प्रेमाणि ।। *६०४. सच्चं चिय चवइ जणो अमुणियपरमत्थ नंदगोवालो । थणजीवणो सि केसव आभीरो नत्थि संदेहो ॥ १५ ॥ सत्यमेव वदति जनोऽज्ञातपरमार्थो नन्दगोपालः । स्तन्यजीवनोऽसि केशवाभीरो नास्ति संदेहः ।। ६०५. संभरसि कण्ह कालिंदिमजणे मह कडिल्लपंगुरणं । एण्हि महुरारज्जे आलवणस्सावि संदेहो ॥ १६ ॥ संस्मरसि कृष्ण कालिन्दीमजने मम कटीवस्त्रप्रावरणम् । इदानीं मथुराराज्य आलपनस्यापि संदेहः ॥ ६३. रुद्दवज्जा [रुद्रपद्धतिः] ६०६. रइकलहकुवियगोरीचलणाहयणिवडिए जडाजूडे । निवडंतचंदरु भणविलोलहत्यं हरं नमह ।। १ ।। रतिकलहकुपितगौरीचरणाहतनिपतिते जटाजूटे । निपतच्चन्द्ररोधनविलोलहस्तं हरं नमत ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy