SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २०४ वज्जालग्ग ५९५. केसिवियारणरुहिरुल्लकुप्परुग्घसणलंछणग्घवियं । न मुएइ कण्ह जुण्णं पि कंचुयं अज्ज वि विसाहा ॥ ६ ॥ केशिविदारणरुधिरार्द्रकूर्परोद्धर्षणलाञ्छनाघितम् । न मुञ्चति कृष्ण जीर्णमपि कञ्चुकमद्यापि विशाखा ।। ५९६. राहाइ कवोलतलुच्छलंतजोण्हाणिवायधवलंगो । रइरहसवावडाए धवलो आलिंगिओ कण्हो ॥ ७ ।। राधया कपोलतलोच्छलज्ज्योत्स्नानिपातधवलाङ्गः । रतिरभसव्यापृतया धवल आलिङ्गितः कृष्णः ।। ५९७. धवलं धवलच्छीए महुरं महुराउरीइ मज्झम्मि । तक्कं विक्कंतीए कण्हो कण्हो त्ति वाहरिओ ॥ ८ ॥ धवलं धवलाक्ष्या मधुर मथुरापुर्या मध्ये । तकं विक्रीणत्या कृष्णः कृष्ण इति व्याहृतम् ।। *५९८. सच्चं चेय भुयंगी विसाहिया कण्ह तण्हहा होइ । संते वि विणयतणए जीए धुम्माविओ तं सि ॥ ९ ॥ सत्यमेव भजङ्गी विशाखा कृष्ण तष्णका भवति । सत्यपि विनतातनये यया धूणितस्त्वमसि ।। ५९९. केसव पुराणपुरिसो सच्चं चिय तं सि जं जणो भणइ । जेणं विसाहियाए भमसि सया हत्थलग्गाए ॥ १० ॥ केशव पूराणपूरुषः सत्यमेव त्वमसि यज्जनो भणति । येन विशाखया भ्रमसि सदा हस्तलग्नया ।। *६००. किसिओ सि कीस केसव किं न कओ धन्नसंगहो मूढ । कत्तो मणपरिओसो विसाहियं भुंजमाणस्स ॥ ११ ॥ क्रशितोऽसि कस्मात्केशव किं न कृतो धन्यासंग्रहो (धान्यसंग्रहो) मूढ । कुतो मनः परितोषो विशाखिकां (विषाधिक) भुञ्जानस्य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy