________________
२०२
वज्जालग
५८९.
कुद्दालघायघणताडणेण पज्झरइ वसुह न हु चोज्जं । सो उड्डो जस्स वि दसंणेण वडवा जलं देइ ॥ ४ ॥ कद्दालघातघनताडनेन प्रक्षरति वसुधा न खल्वाश्चर्यम् । स खनको यस्य दर्शनेन वडवा जलं ददाति ।।
६२. कण्हवज्जा [कृष्णपद्धतिः] ५९०. 'कुसलं राहे' 'सुहिओ सि कंस' 'कंसो कहिं' 'कहिं राहा' ।
इय बालियाइ भणिए विलक्खहसिरं हरि नमह ।। १ ॥ 'कुशलं राधे' 'सुखितोऽसि कंस' 'कंसः क्व' 'क्व राधा' । इति बालिकया भणिते विलक्षहसनशीलं हरिं नमत ।। तं नमह जस्स गोठे मयणाणलतावियाउ गोवीओ । पायडकंठग्गहमग्गिरीउ रिट्ठं पसंसंति ॥ २ ॥ तं नमत यस्य गोष्ठे मदनानलतापिता गोप्यः ।
प्रकटकण्ठग्रहमार्गणशीला अरिष्टं प्रशंसन्ति ।। ५९२. कण्हो जयइ जुवाणो राहा उम्मत्तजोव्वणा जयइ ।
जउणा बहुलतरंगा ते दियहा तेत्तिय च्चेव ॥ ३ ॥ कृष्णो जयति युवा राधोन्मत्तयौवना जयति ।
यमुना बहुलतरङ्गा ते दिवसस्तावन्त एव ।। ५९३. तिहुयणणमिओ वि हरी निवडइ गोवालियाइ चलणेसु ।
सच्चं चिय नेहणिरंधलेहि दोसा न दीसंति ॥ ४ ॥ त्रिभुवननमितोऽपि हरिनिपतति गोपालिकायाश्चरणयोः ।
सत्यमेव स्नेहान्धैर्दोषा न दृश्यन्ते ।। ५९४. कण्हो कण्हो निसि चंदवजिया निबिडवेडिसा जउणा ।
भमरी होहिसि जइ, लहसि पुत्ति वयणस्स गंधेण ॥६॥ कृष्णः कृष्णो निशा चन्द्रजिता निबिडवेतसा यमुना । भ्रमरी भविष्यसि यदि, लभसे पुत्रि वदनस्य गन्धेन ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org