________________
१९८
वज्जालग्ग
५७७. एक्कं खायइ मडयं अन्नं च कडक्खरक्खियं धरइ ।
अन्नस्स देइ दिट्ठि मसाणसिवसारिसा वेसा ॥ १८ ॥ एक खादति मृतकमन्यं च कटाक्षरक्षितं धारयति ।
अन्यस्य ददाति दृष्टि श्मशानशिवासदृशी वेश्या ।। ५७८. गहिऊण सयलगंथं मोक्खं झायंति तग्गयमणाओ।
वेसा मुणिसारिच्छा निच्चं चिय कवलियाहत्था ।। १९ ॥ गृहीत्वा सकलग्रन्थं मोक्षं ध्यायन्ति तद्गतमनसः । वेश्या मुनिसदृक्षा नित्यमेव कवलित (कपालिका) हस्ताः ।।
६०. किविणवज्जा [कृपणपद्धतिः] **५७९. न हु कस्स वि देंति धणं अन्नं देंतं पि तह निवारंति ।
अत्था किं किविणत्था सत्थावत्था सुयंति व्व ॥ १ ॥ न खलु कस्यापि ददति धनमन्यं ददतमपि तथा निवारयन्ति ।
अर्थाः किं कृपणस्थाः स्वस्थावस्थाः स्वपन्तीव ।। ५८०. निहणंति धणं धरणीयलम्मि इय जाणिऊण किविणजणा।
पायाले गंतव्वं ता गच्छउ अग्गठाणं पि ॥ २ ॥ निखनन्ति धनं धरणीतल इति ज्ञात्वा कृपणजनाः ।
पाताले गन्तव्यं तद्गच्छत्वग्रस्थानमपि । ५८१. करिणो हरिणहरवियारियस्स दीसंति मोत्तिया कुंभे।
किविणाण नवरि मरणे पयड च्चिय हुंति भंडारा ॥३॥ करिणो हरिनखरविदारितस्य दृश्यन्ते मौक्तिकानि कुम्भे ।
कृपणानां केवलं मरणे प्रकटान्येव भवन्ति भाण्डागाराणि ।। ५८२. परिमुसइ करयलेण वि पेच्छइ अच्छीहि तं सया किविणो ।
आलिहियभित्तिबाउल्लयं व न हु भुंजिउं तरइ ॥ ४ ॥ परिमृशति करतलेनापि पश्यत्यक्षिभ्यां तत्सदा कृपणः । आलिखितभित्तिपञ्चालिकामिव न खलु भोक्तुं शक्नोति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org