SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १९६ वज्जालन्ग ५७१. वेसाण कवडसयपूरियाण सब्भावणेहरहियाणं । अत्थरहिओ न रुच्चइ पच्चक्खो कामदेवो वि ।। १२ ।। वेश्याभ्यः कपटशतपूरिताभ्यः सद्भावस्नेहरहिताभ्यः । अर्थरहितो न रोचते प्रत्यक्षः कामदेवोऽपि ।। ५७२. अत्थस्स कारणेणं चुंबंति मुहाइ वंकविरसाइं । अप्पा वि जाण वेसो को ताण परो पिओ होइ ॥ १३ ।। अर्थस्य कारणेन चुम्बन्ति मुखानि वक्त्रविरसानी। आत्मापि यासां द्वेष्यः कस्तासां परः प्रियो भवति । ५७३. सुपमाणा य सुसुत्ता बहुरूवा तह य कोमला सिसिरे । कत्तो पुण्णेहि विणा वेसा पडिय व्व संपडइ ॥ १४ ॥ सुप्रमाणा च सुसूक्ता (सुसूत्रा) बहुरूपा तथा च कोमला शिशिरे। कुतः पुण्यैर्विना वेश्या पटिकेव संपतति । ५७४. कुडिलत्तणं च वंकत्तणं च वंचत्तणं असच्चं च । अन्नाण हुँति दोसा बेसाण पुणो अलंकारा ॥ १५ ॥ कुटिलत्वं च वक्रत्वं च वञ्चकत्वमसत्यं च । अन्येषां भवन्ति दोषा वेश्यानां पुनरलङ्काराः ॥ ५७५. सरसा निहसणसारा गंधड्ढा बहुभुयंगपरिमलिया । चंदणलय व्व वेसा भण कस्स न वल्लहा होइ ।। १६ ॥ सरसा निघर्षणसारा गन्धाढ्या बहुभुजङ्गपरिमृदिता । चन्दनलतेव वेश्या भण कस्य न वल्लभा भवति ।। *५७६. मा जाणह मह सुहयं वेसाहिययं समम्मणुल्लावं । सेवाललित्तपत्थरसरिसं पडणेण जाणिहिसि ॥ १७ ।। मा जानीत मम सुभगं वेश्याहृदयं समन्मनोल्लापं । शैवाललिप्तप्रस्तरसदृशं पतनेन ज्ञास्यसि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy