SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १९२ वज्जालग्ग ५५९. ताव च्चिय ढलहलया जाव च्चिय नेहपूरियसरीरा । सिद्धत्था उण छेया नेहविहूणा खलीहुंति ।। ८ ।। तावदेव मृदुका यावदेव स्नेहपूरितशरीराः । सिद्धार्थाः पुनश्छेकाः स्नेहविहीनाः खलीभवन्ति ।। ५९. वेसावज्जा [वेश्यापद्धतिः] ५६०. अहिणि व्व कुडिलगमणा रोरहरे दीवय व्व निण्णेहा । सुकइ व्व अत्थलुद्धा वेसं दठूण वंदामि ॥ १ ॥ अहिरिव कुटिलगमना दरिद्रगृहे दीपक इव निःस्नेहा । सुकविरिवार्थलुब्धा वेश्यां दृष्ट्वा वन्दे । *५६१. वण्णड्ढा मुहरसिया नेहविहूणा वि लग्गए कंठं । पच्छा करइ वियारं बलहट्टयसारिसा वेसा ॥ २ ॥ वर्णाढ्या मुखरसिका स्नेहविहीनापि लगति कण्ठम् । पश्चात् करोति विकारं चणकरोटिकासदृक्षा वेश्या ।। *५६२. सहइ सलोहा घणघायताडणं तह य बाणसंबंधं । कुंठि व्व पउरकुडिला वेसा मुट्ठीइ संवहइ ।। ३ ।। सहते सलोभा (सलोहा) घनघातताडनं तथा च बाण संबन्धम् । संदंशिकेव प्रचुरकुटिला वेश्या मुष्ट्या संवहति ।। *५६३. जाओ पियं पियं पइ एक्कं विज्झाइ तं चिय पलित्तं । होइ अवरट्टिओ च्चिय वेसासत्थो तिणग्गि व्व ।। ४ ।। यातः प्रियं प्रियं प्रति एक निर्वापयति तमेव प्रदीप्तम् । भवत्यपरस्थित एव वेश्यासार्थस्तृणाग्निरिव ।। *५६४. निम्मलपवित्तहारा बहुलोहा पुलइएण अंगण । खग्गलइय व्व वेसा कोसेण विणा न संवहइ ।। ५ ॥ निर्मलपवित्रहारा (धारा) बहुलोभा (लोहा) पुलकितेनाङ्गेन। खङ्गलतिकेव वेश्या कोशेन विना न संवहति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy