SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ १९० वज्जालग्ग ५५३. मग्गंती मूलियमूलियाइ मा भमसु घरहरं पुत्ति। छंदाणुवत्तणं पिययमस्स एयं वसीकरणं ॥ २ ॥ मार्गयमाणा मूलिका मूलिका मा भ्रम गृहगृहं पुत्रि । छन्दानुवर्तनं प्रियतमस्यैतद्वशीकरणम् ।। ५५४. भूसणपसाहणाडंबरेहि मा खिवसु पुत्ति अप्पाणं । रंजिज्जइ जेण जणो अन्न च्चिय ते अलंकारा ॥ ३ ॥ भूषणप्रसाधनाडम्बरैर्मा क्षिप पुत्र्यात्मानम् । रञ्ज्यते येन जनोऽन्य एव तेऽलङ्काराः ।। *५५५. अन्नासत्ते वि पिए अहिययरं आयरं कुणिज्जासु । उद्धच्छि वेयणाइ वि नमंति चरियाइ वि गुणेहिं ॥४॥ अन्यासक्तेऽपि प्रियेऽधिकतरमादरं कुर्वीथाः । ऊर्ध्वाक्षि वेदना अपि नमन्ति चरिता अपि गुणैः ।। ५५६. न विणा सब्भावणं घेप्पइ परमत्थजाणओ लोओ । को जुण्णमंजरं कजिएण वेयारिउं तरइ ॥ ५ ॥ न विना सद्भावेन गृह्यते परमार्थज्ञो लोकः । को जोर्णमार्जारं कांजिकेन विकारयितुं शक्नोति ।। ५५७. जेण विणा न वलिज्जइ अणुणिज्जइ सो कयावराहो वि । पत्त वि नयरदाहे भण कस्स न वल्लहो अग्गी ॥ ६ ॥ येन विना न स्थोयतेऽनुनीयते स कृतापराधोऽपि । प्राप्तेऽपि नगरदाहे भण कस्य न वल्लभोऽग्निः ।। ५५८. अन्वो जाणामि अहं तुम्ह पसाएण चाडुयसयाइं । एक्कं नवरि न जाणे निण्णेहे रमणपज्झरणं ।। ७ ॥ अहो जानाम्यहं तव प्रसादेन चाटुकशतानि । एकं केवलं न जाने निःस्नेहे रमणप्रक्षरणम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy