SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८० वज्जालग्ग ५२६. घेत्तूण करंडं भमइ वावडो परपरोहडे नूणं । धुत्तीरएसु रत्तो एक्कं पि न मेल्लए धम्मी ।। ५ ।। गृहीत्वा करण्ड.भ्राम्यति व्यापृतः परगृहपश्चाद्भागान् नूनम् । धत्तूरकेषु (धूर्तारतेषु) रक्त एकमपि (एकामपि) न मुञ्चति धर्मी ।। ५२७. सुलहाइ परोहडसंठियाइ धुत्तीरयाणि मोत्तूणं । कुरयाण कए रणं पेच्छह कह धम्मिओ भमइ ।। ६ ।। सुलभान् गृहपश्चाद्भागसंस्थितान् धत्तूरकान् (धूर्तारतानि) मुक्त्वा । कुरबकाणां (कुरतानां) कृतेऽरण्यं प्रेक्षध्वं कथं धार्मिको भ्रमति ।। ५२८. कंचीरएहि कणवीरएहि धुत्तीरएहि बहुएहिं । जइ इच्छसि देहरयं धम्मिय ता मह घरे एज्ज ।। ७ ।। कंचोरकैः (काञ्चीरतैः) करवीरकैः (कन्यारतैः) धत्तूरकैः (धूर्तारतैः) बहुभिः । यदीच्छसि देवगृहं (देहरत) धार्मिक तन्मम गृह आगच्छेः ।। ५२९. मंदारयं विवज्जइ कुरयं परिहरइ चयइ भंगरयं । धुत्तीरयमलहंतो गहियकरंडो गणो भमइ ॥ ८ ॥ मन्दारकं (मन्दारतं) विवर्जयति, कुरबकं (कुरतं) परिहरति, त्यजति भृङ्गारकं (भंगरतम्)। धत्तरकं (धूर्तारतम्) अलभमानो गृहोतकरण्डो (गृहीतकराण्डो) गणो भ्रमति ॥ ५३०. वियसियमुहाइ वण्णुज्जलाइ मयरंदपायडिल्लाइं । धुत्तीरयाइ धम्मिय पुण्णेहि विणा न लब्भंति ॥ ९ ॥ विकसितमुखानि वर्णोज्ज्वलानि मकरन्दप्रकटानि । धत्तूरकाणि (धूर्तारतानि) धार्मिक पुण्यविना न लभ्यन्ते ।। ५३१. एक्केण वि जह धुत्तीरएण लिंगस्स उवरि लग्गेण । मंदारयाण धम्मिय कोडीइ न तं सुहं होइ ।। १० ।। एकेनापि यथा धत्तूरकेण (धूर्तारतेन) लिङ्गस्योपरि लग्नेन । मन्दारकाणां (मन्दारतानां) धार्मिक कोट्या न तत्सुखं भवति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy