SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १६४ वज्जालग्ग ४८४. छिन्नं पुणो वि छिज्जउ महुमहचक्केण राहुणो सीसं । गिलिओ जेण विमुक्को असईणं दूसओ चंदो ॥ १३ ॥ छिन्नं पुनरपि च्छिद्यतां मधुमथनचक्रेण राहोः शिरः । गिलितो येन विमुत्तोऽसतीनां दूषकश्चन्द्रः ।। ४८५. तं कि पि कह वि होहिइ लब्भइ पुहवि वि हिंडमाणेहिं । जेणोसहेण चंदो जीरिजइ पुण्णिमासहिओ ॥ १४ ॥ तत्किमपि कथमपि भविष्यति लभ्यते पृथ्वीमपि हिण्डमानैः । येनौषधेन चन्द्रो जीयते पूर्णिमासहितः ।। ४८६. किं विहिणा सुरलोए एक्का वि न पुंसलि त्ति निम्मविया । साहीणो जेण ससी न बोलिओ नीलरंगम्मि ॥ १५ ।। किं विधिना सुरलोक एकापि न पुंश्चलीति निर्मापिता । स्वाधीनो येन शशी न निमज्जितो नीलरङ्गे।। ४८७. पसरइ जेण तमोहो फिट्टइ चंदस्स चंदिमा जेण । तं सिद्ध सुमरि सिरिपव्वयाउ आणोसहं कि पि ॥१६॥ प्रसरति येन तमओघो भ्रश्यति चन्द्रस्य चन्द्रिका येन । तत्सिद्ध स्मृत्वा श्रीपर्वतादानयौषधं किमपि ।। ४८८. मा पत्तियं पि दिवसु पुंसलि सिविणे वि कामडहणस्स । जो अम्हाण अमित्तं चंदं सीसे समुव्वहइ ।। १७ ।। मा पत्रिकामपि दद्याः पुंश्चलि स्वप्नेऽपि कामदहनस्य । योऽस्माकममित्रं चन्द्रं शीर्षे समुद्वहति ।। ४८९. असईणं विप्पिय रे गव्वं मा वहसु पुण्णिमायंद । दीसिहिसि तुमं कइया जह भग्गो वलयखंडो व्व ।।१८।। असतीनां विप्रिय रे गर्व मा वह पूर्णिमाचन्द्र । द्रक्ष्यसे त्वं कदापि यथा भग्नो वलयखण्ड इव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy