SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १५४ वजालरंग ४५४. डज्झसि डज्झसु कड्ढसि कड्ढसु अह फुडसि हिययता फुडसु । जेण पुणो न कयाइ य अन्नासत्ते मइं कुणसि ॥ ५ ॥ दह्यसे दह्यस्व, कथ्यसे कथ्यस्व, अथ स्फुटसि हृदय तत्स्फुट । येन पुनर्न कदापि चान्यासक्ते मतिं करोषि ।। ४८. सुघरिणीवजा [सुगृहिणीपद्धतिः] ४५५. भुंजइ भुंजियसेसं सुप्पइ सुत्तम्मि परियणे सयले । पढमं चेय विबुज्झइ घरस्स लच्छी न सा घरिणी ॥१॥ भुङ्क्ते भुक्तशेषं स्वपिति सुप्ते परिजने सकले। प्रथममेव विबुध्यते गृहस्य लक्ष्मीनं सा गृहिणी ।। ४५६. तुच्छं तवणि पि घरे घरिणी तह कह वि नेइ वित्थारं । जह ते वि बंधवा जलणिहि व्व थाहं न याणंति ॥ २॥ तुच्छंभक्ष्यकणमपि गहे गहिणी तथा कथमपि नयति विस्तारम। यथा तेऽपि बान्धवा जलनिधेरिव तलं न जानन्ति ।। ४५७. दुग्गयघरम्मि घरिणी रक्खंती आउलत्तणं पइणो। पुच्छि यदोहलसद्धा उययं चिय दोहलं कहइ ।। ३ ।। दुर्गतगृहे गृहिणी रक्षन्त्याकुलत्वं पत्युः । पृष्टदोहश्रद्वोदकमेव दोहदं कथयति ।। ४५८. पत्ते पियपाहुणए मंगलवलयाइ विक्किणंतीए । दुग्गयघरिणीकुलवालियाइ रोवाविओ गामो ॥ ४ ॥ प्राप्ते प्रियप्राघूर्णके मङ्गलवलयानि विक्रीणत्या । दुर्गतगृहिणीकुलबालिकया रोदितो ग्रामः ।। ४५९. बंधवमरणे वि हहा दुग्गयघरिणोइ वि न तदा रुण्णं । अप्पत्तबलिविलक्खे वल्लहकाए समुड्डीणे ।। ५ ।। बान्धवमरणेऽपि हहा दुर्गतगृहिण्यापि न तथा रुदितम् । अप्राप्तबलिविलक्षे वल्लभकाके समुड्डोने ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy