________________
१५२
४४८. ते धन्ना ताण नमो ते च्चिय जीवंति वम्महपसाया । ईसिल्हसंतणीवीउलाहि जे संभरिज्जति ॥ ३ ॥ ते धन्यारतेभ्यो नमस्त एव जीवन्ति मन्मथप्रसादात् । ईषत्स्रंसमाननीवोव्याकुलाभिर्ये
संस्मर्यन्ते ॥
वज्जालग्ग
४४९. ते धन्ना समयगइंदलीललीलायरीहि अणवरयं । छणवासरससहरवयणियाहि जे संभरिज्जति ॥ ४ ॥ ते धन्याः समदगजेन्द्रलीलालीलाचरोभिरनवरतम् । क्षणवासरशशधरवदनाभिर्ये
संस्मर्यन्ते ॥
४७. हिययसंवरणवज्या [हृदयसंवरणपद्धतिः ] ४५०. झिज्जर हिययं फुट्टंतु लोयणा होउ अज्ज मरणं पि । मयणाणलो वियंभउ मा माणं मुंच रे हियय ॥ १ ॥ क्षीयतां हृदयं स्फुटतां लोचने भवत्वद्य मरणमपि । मदनानलो विजृम्भतां मा मानं मुञ्च रे हृदय ॥
४५१. हा हियय झीणसाहस वियलियमाहपचित भज्जेसि | जत्थ गओ न गणिज्यसि तत्थ तुमं बंधसे नेहं ॥ २ ॥ हा हृदय क्षीणसाहस विगलितमाहात्म्यचिन्त भज्यसे । यत्र गतं न गण्यसे तत्र त्वं बध्नासि स्नेहम् ॥
४५२. हा हियय किं किलम्मसि दुल्लहजणगरुयसंगमासाए । अघडंतजुत्तिकज्जाणुबंधकरणे सुहं कत्तो ॥ ३॥ हा हृदय कि क्लाम्यसि दुर्लभजनगुरुसंगमाशया । अघटमानयुक्तिकार्यानुबन्धकरणे
मखं
कुतः ॥
४५३. अप्पच्छंदपहाविर दुल्लहलाहं जणं विमग्गंतो । आयासं व भमंतो मुह व्व केणावि खज्जिहिसि ॥ ४ ॥ आत्मच्छन्दप्रधावनशील दुर्लभलाभं जनं विमार्गयत् । आकाशमिव भ्रमन्मुधैव केनापि
खादिष्यसे ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org