SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १५२ ४४८. ते धन्ना ताण नमो ते च्चिय जीवंति वम्महपसाया । ईसिल्हसंतणीवीउलाहि जे संभरिज्जति ॥ ३ ॥ ते धन्यारतेभ्यो नमस्त एव जीवन्ति मन्मथप्रसादात् । ईषत्स्रंसमाननीवोव्याकुलाभिर्ये संस्मर्यन्ते ॥ वज्जालग्ग ४४९. ते धन्ना समयगइंदलीललीलायरीहि अणवरयं । छणवासरससहरवयणियाहि जे संभरिज्जति ॥ ४ ॥ ते धन्याः समदगजेन्द्रलीलालीलाचरोभिरनवरतम् । क्षणवासरशशधरवदनाभिर्ये संस्मर्यन्ते ॥ ४७. हिययसंवरणवज्या [हृदयसंवरणपद्धतिः ] ४५०. झिज्जर हिययं फुट्टंतु लोयणा होउ अज्ज मरणं पि । मयणाणलो वियंभउ मा माणं मुंच रे हियय ॥ १ ॥ क्षीयतां हृदयं स्फुटतां लोचने भवत्वद्य मरणमपि । मदनानलो विजृम्भतां मा मानं मुञ्च रे हृदय ॥ ४५१. हा हियय झीणसाहस वियलियमाहपचित भज्जेसि | जत्थ गओ न गणिज्यसि तत्थ तुमं बंधसे नेहं ॥ २ ॥ हा हृदय क्षीणसाहस विगलितमाहात्म्यचिन्त भज्यसे । यत्र गतं न गण्यसे तत्र त्वं बध्नासि स्नेहम् ॥ ४५२. हा हियय किं किलम्मसि दुल्लहजणगरुयसंगमासाए । अघडंतजुत्तिकज्जाणुबंधकरणे सुहं कत्तो ॥ ३॥ हा हृदय कि क्लाम्यसि दुर्लभजनगुरुसंगमाशया । अघटमानयुक्तिकार्यानुबन्धकरणे मखं कुतः ॥ ४५३. अप्पच्छंदपहाविर दुल्लहलाहं जणं विमग्गंतो । आयासं व भमंतो मुह व्व केणावि खज्जिहिसि ॥ ४ ॥ आत्मच्छन्दप्रधावनशील दुर्लभलाभं जनं विमार्गयत् । आकाशमिव भ्रमन्मुधैव केनापि खादिष्यसे || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy