________________
१५०
वज्जालग्ग
४४४.
४४२. को देसो उव्वसिओ को वसिओ सुहअ जत्थ चलिओ सि । __ ओ पहिय पंथदीवय पुणो तुमं कत्थ दीसिहिसि ।। ३ ॥
को देश उद्वासितः को वासितः सुभग यत्र चलितोऽसि ।
हे पथिक पान्थदीपक पुनस्त्वं कुत्र द्रक्ष्यसे ।। ४४३. दिट्ठो सि जेहि पंथिय जेहि न दिट्ठो सि बे वि ते मुसिया ।
एक्काण हिययहरणं अन्नाण वि निप्फलं जम्मं ॥ ४ ॥ दष्टोऽसि यैः पथिक यैर्न दष्टोऽसि उभयेऽपि ते मषिताः। एकेषां हृदयहरणमन्येषामपि निष्फलं जन्म ।। खरपवणचाडुचालिरवठट्ठियदिन कप्पडो पहिओ। द इयादसणतुरिओ अद्भुड्डीणो व्व पडिहाइ ॥ ५ ॥ खरपवनचाटुचलनशीलकण्ठस्थितदत्तकर्पट: पथिकः ।
दयितादर्शनत्वरितोऽोड्डीन इव प्रतिभाति ।। ४४५. दइयादसणतिण्हालुयस्स पहियस्स चिरणियत्तस्स ।
नयरासन्ने धुक्कोडिया वि हियए न मायंति ॥ ६ ॥ दयितादर्शनतृष्णालोः पथिकस्य चिरनिवृत्तस्य । नगरासन्ने संशया अपि हृदये न मान्ति ।।
४६. धन्नवज्जा [धन्यपद्धतिः] ४४६. ते धन्ना गरुयणियंबबिंबभारालसाहि तरुणीहि ।
फुरियाहरदरगग्गरगिराहि जे संभरिज्जंति ।। १ ।। ते धन्या गुरुनितम्बबिम्बभारालसाभिस्तरुणीभिः । स्फुरिताधरगद्गदगीभिर्ये
संस्मर्यन्ते ॥ ४४७. ते धन्ना कढिणुत्तुंगथोरथणवीढभारियंगीहि ।
सब्भावणेहउक्कंठिरीहि जे संभरिज्जति ।। २ ।। ते धन्याः कठिनोत्तुङ्गविस्तीर्णस्तनपीठभारिताङ्गीभिः । सद्भावस्नेहोत्कण्ठनशीलाभिर्ये संस्मर्यन्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org