SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १४८ वज्जालग्ग .. ४३६. हत्थट्ठियं कवालं न मुयइ नूणं खणं पि खटुंगं । सा तुह विरहे बालय बाला कावालिणी जाया ॥ १५ ॥ हस्तस्थितं कपालं न मुञ्चति नूनं क्षणमपि खट्वाङ्गम् । सा तव विरहे बालक बाला कापालिनी जाता ।। ४३७. तह झीणा जह मउलियलोयणउडविहडणे वि असमत्था । सक्किहिइ दुक्करं घरगयं पि दट्टुं तुमं बाला ।। १६ ।। तथा क्षीणा यथा मुकुलितलोचनपुटविघटनेऽप्यसमर्था । शक्ष्यति दुष्करं गृहगतमपि द्रष्टुं त्वां बाला ।। ४३८. नाहं दूई न तुमं पिओ त्ति को एत्थ मज्झ वावारो। सा मरइ तुज्झ अजसो त्ति तेण धम्मक्खरं भणिमो ॥ १७ ॥ नाहं दूती न त्वं प्रिय इति कोऽत्र मम व्यापारः । सा म्रियते तवायश इति तेन धर्माक्षरं भणामः ॥ ४३९. बहुसो वि कहिज्जंतं तुह वयणं मज्झ हत्थसंदिळें । न सुयं ति जंपमाणी पुणरुत्तसयं कुणइ अज्झा ॥ १८ ॥ बहुशोऽपि कथ्यमानं तव वचनं मम हस्तसंदिष्टम् । न श्रुतमिति जल्पन्ती पुनरुक्तशतं करोति प्रौढयुवतिः ।। ४५. पंथियवज्जा पथिकपद्धतिः] ४४०. मज्झण्हपत्थियस्स वि गिम्हे पहियस्स हरइ संतावं । हिययट्ठियजायामुहमयंकजोण्हाजलुप्पीलो ।। १ ॥ मध्याह्नप्रस्थितस्यापि ग्रीष्मे पथिकस्य हरति संतापम् । हृदयस्थितजायामुखमृगाङ्कज्योत्स्नाजलोत्पीडः ॥ मा उण्हं पियसु जलं विरहिणिविरहाणलेण संतत्तं । एत्थ सरे ए पंथिय गयवइवहुयाउ मज्जविया ॥ २ ॥ मोष्णं पिब जलं विरहिणीविरहानलेन संतप्तम् । अत्र सरसि रे पथिक गतपतिवध्वो मज्जिताः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy