SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ज्जालग्ग ४३०. नयणभंतरघोलतबाहभरमंथराइ दिट्ठीए । पुणरुत्तपेच्छिरीए बालय ता किं न भणिओ सि ॥९।। नयनाभ्यन्तरघूर्णद्वाष्पभरमन्थरया दृष्ट्या । पुनरुक्तप्रेक्षणशीलया बालक ततः किं न भणितोऽसि ॥ सुहय गयं तुह विरहे तिस्सा हिययं पवेविरं अज्ज । करिचलणचंपणुच्छलियतुच्छतोयं मिव दिसासु ॥१०॥ सुभग गतं तव विरहे तस्या हृदयं प्रवेपनशीलमद्य । करिचरणाक्रमणोच्छलिततुच्छतोयमिव दिक्षु ।। ४३२. सा तइ सहत्थदिन्नं अज्ज वि ओ सुहय गंधरहियं पि । उव्वसियणयरघरदेवय व्व ओमालयं वहइ ॥ ११ ॥ सा त्वया स्वहस्तदत्तामद्याप्यहो सुभग गन्धरहितामपि । उद्वासितनगरगृहदेवतेवावमालिकां वहति ।। ४३३. तह झीणा तुह विरहे अणुदियहं सुंदरंग तणुयंगी। जह सिढिलवलयणिवडणभएण उब्भियकरा भमइ ।।१२।। तथा क्षीणा तव विरहेऽनुदिवसं सुन्दराङ्ग तन्वङ्गी । यथा शिथिलवलयनिपतनभयेनोर्वीकृतकरा भ्राम्यति ।। ४३४. तुह विरहतावियाए तिस्सा बालाइ थणहरुच्छंगे । दिज्जंती अणुदियहं मुणालमाला छमच्छमइ ।। १३ ।। तव विरहतापितायास्तस्या बालायाः स्तनभरोत्संगे । दीयमानानुदिवसं मृणालमाला छमच्छमायते ॥ ४३५. सा तुज्झ कए गयमयविलेवणा तह वणेक्कसाहारा । जाया निद्दय जाया मासाहारा पुलिंदि व्व ॥ १४ ॥ सातव कृते गतमदविलेपना (गजमदविलेपना) तथा पानीयैकस्वाहारा (वनैकस्वाधारा) जाया निर्दय जाता मासाहारा (मांसाहारा) पुलिन्दीव ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy