SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १४० वज्जालग्ग ४१२. तह तेण वि सा दिट्ठा तीए तह तस्स पेसिया दिट्ठी । जह दोण्ह वि समयं चिय निव्वत्तरयाइ जायाइं ॥ १० ॥ तथा तेनापि सा दृष्टा तया तथा तस्य प्रेषिता दृष्टिः । यथा द्वयोरपि सममेव निवृत्तरतानि जातानि ।। ४३. दूईवजा दूतीपद्धतिः] । ४१३. दूइ तुम चिय कुसला कक्खडमउयाइ जाणसे वोत्तुं । कंडुइयपंडुरं जह न होइ तह तं कुणिज्जासु ॥ १ ॥ दूति त्वमेव कुशला कठिनमृदूनि जानासि वक्तुम् । कण्डूयितपाण्डुरं यथा न भवति तथा त्वं कुर्याः ।। ४१४. कित्तियमेत्तं एयं एसावत्था उ सहि सरीरस्स । महिला महिलाण गई जं जाणसि तं कुणिज्जासु ॥ २ ॥ कियन्मात्रमेतदेषावस्था तु सखि शरीरस्य । महिला महिलानां गतिर्यज्जानासि तत्कुर्याः ।। ४१५. जं तुह कज्जं भण तं मह त्ति जं जाणि उं भणेज्जासु । ओ दूइ सच्चवयणेण तं सि पारं गया अज्ज ॥ ३ ॥ यत्तव कार्य भण तन्ममेति यज्ज्ञातुं भणेः । हे दूति सत्यवचनेन त्वमसि पारं गताद्य ।। ४१६. *तिलयं विलयं विवरीय कंचुयं सेयभिन्न सव्वंगं । पडिवयणं अलहंती दूई कलिऊण सा हसिया ।। ४ ।। तिलकं विलयं विपरीतं कञ्चुकं स्वेदभिन्नं सर्वाङ्गम् । प्रतिवचनमलभमाना दूति कलयित्वा सा हसिता ॥ जइ सो न एइ गेहं ता दूइ अहोमुही तुमं कीस । सो होही मज्झ पिओ जो तुज्झ न खंडए वयणं ॥ ५ ॥ यसि स नैति गेहं तद् दूति अधोमुखी त्वं कस्मात् । स भविष्यति मम प्रियो यस्तव न खण्डयति वचनं (वदनम्) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy