SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १३२ वज्जालन्ग ३८८. ओसरसु मयण घेत्तूण जीवियं हरहुयासणुच्चरियं । पियविरहजलणजालावलीहि सहस त्ति डज्झिहिसि ॥ १५ ॥ अपसर मदन गृहीत्वा जीवितं हरहुताशनोच्चरितम् । प्रियविरहज्वलनज्वालावलीभिः सहसा धक्ष्यसे । ३८९. जेहिं सोहग्गणिही दिट्ठो नयणेहि ते च्चिय रुवंतु । अंगाइ अपावियसंगमाइ ता कीस झिज्जंति ।। १६ ।। याभ्यां सौभाग्यनिधिदृष्टो नयनाभ्यां ते एव रुदताम् । अङ्गान्यप्राप्तसंगमानि तत् कस्मात् क्षीयन्ते ।। ४०. अणंगवजा [अनङ्गपद्धतिः] ३९०. अन्नो को वि सहावो वम्महसिहिणो हला हयासस्स । विज्झाइ नीरसाणं हियए सरसाण पज्जलइ ॥ १ ।। अन्यः कोऽपि स्वभावो मन्मथशिखिनः सखि हताशस्य । वीध्यते नीरसानां हृदये सरसानां प्रज्वलति ।। ३९१. दिट्ठी दिटिप्पसरो पसरेण रई रईइ सब्भावो । सब्भावेण य नेहो पंच वि बाणा अणंगस्स ॥ २ ॥ दृष्टिष्टिप्रसरः प्रसरेण रती रत्या सद्भावः । सद्भावेन च स्नेहः पञ्चापि बाणा अनङ्गस्य । .. ३९२. उवरि महं चिय वम्मह पंच वि बाणा निसंस रे मुक्का। अन्नं उण तरुणिजणं किं हणिहिसि चावलट्ठीए ॥३॥ उपरि ममैव मन्मथ पञ्चापि बाणा नृशंस रे मुक्ताः । अन्यं पुनस्तरुणीजनं किं हनिष्यसि चापयष्ट्या ॥ ३९३. इच्छाणियत्तपसरो कामो कुलबालियाण किं कुणइ । सीहो व्व पंजरगओ अंग च्चिय झिज्जइ वराओ ।।४।। इच्छानिवृत्तप्रसरः कामः कुलबालिकानां किं करोति । सिह इव पञ्जरगतोऽङ्ग एव क्षीयते वराकः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy