SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १३० वज्जालग्ग ३८२. अज्जं पुण्णा अवही करेसु मुहमंडणं पयत्तेण । अज्ज समप्पइ विरहो इंते वि पिए अइंते वि ॥ ९ ॥ अद्य पूर्णोऽवधिः कुरुष्व मुखमण्डनं प्रयत्नेन । अद्य समाप्यते विरह आयत्यपि प्रियेऽनायत्यपि ।। ३८३. खणमेत्तं संतावो सेओ सीयं तहेव रोमंचो । अव्वो दूसहणिज्जो पियविरहो संणिवाओ व्व ॥ १० ॥ क्षणमात्रं संतापः स्वेदः शोतं तथैव रोमाञ्चः । अहो दुःसहनीयः प्रियविरहः सन्निपात इव ॥ ३८४. उण्हुण्हा रणरणया दुप्पेच्छा दूसहा दुरालोया । संवच्छरसयसरिसा पियविरहे दुग्गमा दियहा ।। ११ ॥ उष्णोष्णा रणरणककारिणो दुष्प्रेक्ष्या दुःसहा दुरालोकाः । संवत्सरशतसदृशाः प्रियविरहे दुर्गमा दिवसाः ।। ३८५. मयणाणिलसंधुक्खियणेहिंधणदुसहदूरपज्जलिओ । डहई सहि पियविरहो जलणो जलणो च्चिय वराओ॥ १२ ॥ मदनानिलसंधुक्षितस्नेहेन्धनदुःसहदूरप्रज्वलितः । दहति सखि प्रियविरहो ज्वलनो ज्वलन एव वराकः ॥ ३८६. थोरंसुसलिलसित्तो हियए पजलइ पियविओयम्मि । विरहो हले हयासो अउव्वजलणो कओ विहिणा ।। १३ ॥ स्थूलाश्रुसलिलसिक्तो हृदये प्रज्वलति प्रियवियोगे । विरहो हले हताशोऽपूर्वज्वलनः कृतो विधिना ।। ३८७. विसहरविसग्गिसंसग्गदूसिओ डहइ चंदणो डहउ । पियविरहे महचोज्ज अमयमओ जं ससी डहइ ।। १४ ।। विषधरविषाग्निसंसर्गदूषितो दहति चन्दनो दहतु । प्रियविरहे महाश्चर्यममृतमयो यच्छशी दहति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy