SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १२८ वज्जालग्ग ३७६. अज्जं चिय तेण विणा इमीइ आयंबधवलकसणाई । जच्चधमोत्तियाइ व दिसासु घोलंति नयणाई ।। ३ ।। अद्यैव तेन विनैतस्या आताम्रधवलकृष्णे । जात्यन्धमौक्तिके इव दिक्षु घूर्णतो नयने ॥ ३७७. अज्जं गओ त्ति अज्जं गओ त्ति अज्जं गओत्ति लिहिरीए । पढम च्चिय दियहद्धे कुड्डो रेहाहि चित्तलिओ ॥ ४ ॥ अद्य गत इत्यद्य गत इत्यद्य गत इति लिखनशीलया । प्रथम एव दिवसार्धे कुड्य रेखाभिश्वित्रितम् ॥ ३७८. अवहिदियहागमासंकिरीहि सहियाहि तीइ लिहिरीए । दो तिन्नि तह च्चिय चोरियाई रेहा फुसिज्जति ॥ ५ ॥ अवधिदिवसागमाशङ्कनशीलाभिः सखीभिस्तस्यां लिखनशीलायाम् । द्वे तिस्रस्तथैव चौरिकया रेखाः प्रोञ्छयन्ते ॥ ३७९. 'कइया गओ पिओ', 'पुत्ति अज्ज', 'अज्जेव ' कइ दिणा होंति' । 'एक्को', 'एद्दहमेत्तो' भणिउं मोहं गया बाला ॥ ६ ॥ 'कदा गतः प्रियः', 'पुत्रि अद्य', 'अद्यैव कति दिनानि भवन्ति' । 'एकम्', 'एतावन्मात्रम्' भणित्वा मोहं गता बाला ॥ ३८० तह कह वि कुम्मुहुत्ते नियट्टई वल्लहो जियंताणं । जह फुडियसिप्पिसपुडदलं व बीयं न संघडइ ॥ ७ ॥ तथा कथमपि कुमुहूर्ते निवर्तते वल्लभो जीवताम् । यथा स्फुटितशुक्तिसंपुटदलमिव द्वितीये न संघटते ॥ ३८१. विरहेण मंदरेण व हिययं दुद्धोदहिं व महिऊण । उम्मूलियाइ अव्व अम्हं रयणाइ व सुहाई ॥ ८ ॥ विरहेण मन्दरेणेव हृदयं दुग्धोदधिमिव मथित्वा । उन्मूलितान्यहो अस्माकं रत्नानीव सुखानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy